<<Previous

Ch. 8, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

vimukticandra āha / kiṃ punar bho jinaputrāḥ saptasu bodhisattvabhūmiṣu kleśacaryāsaṃkliṣṭā bodhisattvacaryā pratyetavyā / āhosvid viśuddhā // vajragarbha āha / prathamām eva bho jinaputrā bodhisattvabhūmim upādāya sarvā bodhisattvacaryāpagatakleśakalmāṣā bodhipariṇāmanādhipatyena pratyetavyā / yathābhāgimārgasamatayā (na ca) tāvat saptasu bodhisattvabhūmiṣu samatikrāntā kleśacaryety (a)vācanīyā / tadyathāpi nāma bho jinaputrā rājā cakravartī divyaṃ hastiratnam abhirūḍhaś caturo dvīpān ākramati / manuṣyaduḥkhadāridryasaṃkleśadoṣāṃś ca prajānāti na ca tair doṣair lipyate / na ca tāvat samatikrānto manuṣyabhāvaṃ bhavati / yadā punar manuṣyāśrayaṃ hitvā brahmaloka upapanno bhavati brāhmyavimānam abhirūḍhaḥ sahasralokadhātum alpakṛcchreṇa paśyaty anuvicarati brahmapratibhāsaṃ cādarśayati na ca manuṣya iti prabhāvyate //

又問云何在第七住。寧復親慕塵労行乎。諸菩薩業。当以何察。答曰仏子。従始発意。住菩薩地。乃至十住。咸悉消除一切塵労禍福之業。勧助道元。当作是観。猶如仏子別知同道。義無所越度。故名曰七。猶如仏子転輪聖王。乗大宝象。遊四天下。暁了是非。与諸貧窮苦悩之患。塵労雑居。解衆雑垢。不為瑕穢所見汚染。亦無所犯。成人威徳。捨人間性。生于梵天。昇梵天宮。覩見千界。住在梵天。顕現光耀。不入人間。

解脱月菩薩言。第七菩薩地。為是浄行。為是垢行。金剛蔵菩薩言。従初歓喜地来。菩薩所行。皆離煩悩罪業。何以故。迴向阿耨多羅三藐三菩提故。随地所行清浄。不名為過。仏子。譬如転輪聖王。乗大宝象。遊四天下。知有貧窮苦悩者。而過不在王。然王未免人身。若捨王身。生於梵世。住梵天宮。遊行千世界。示梵王威力。爾時乃離人身。

解脱月言。第七菩薩。為是浄行。為是垢行。金剛蔵言。従歓喜地菩薩所行皆離罪業。何以故。迴向阿耨多羅三藐三菩提故。随地所行清浄不名為過。仏子。譬如転輪聖王。乗大宝象。遊四天下。見諸衆生。貧窮困悩。王雖無苦。而未離人。若捨王身。生於梵世。遊千世界。現大威力。爾時乃名離於人身。

解脱月菩薩言。仏子。此七地菩薩。為是染行。為是浄行。金剛蔵菩薩言。仏子。従初地至七地。所行諸行。皆捨離煩悩業。以迴向無上菩提故。分得平等道故。然未名為超煩悩行。仏子。譬如転輪聖王。乗天象宝。遊四天下。知有貧窮困苦之人。而不為彼衆患所染。然未名為超過人位。若捨王身。生於梵世。乗天宮殿。見千世界。遊千世界。示現梵天光明威徳。爾乃名為超過人位。

解脱月菩薩言唯諸仏子。豈於前七菩薩地中菩薩正行以煩悩行之染汚耶。金剛蔵菩薩言。仏子以従初地諸菩薩行。当言遠離諸煩悩業。迴向菩提増上力故。然与随類道平等故。於七地中未可当言超煩悩行。仏子譬如転輪聖王。乗天象宝巡四大洲人間。貧苦雑染皆能了知。而不為彼衆患所汚。然未名為超過人位。若捨王身生於梵世。乗梵宮殿巡覧千界。示現梵天光明威徳。爾乃名為超過人位。