<<Previous

Ch. 1, § 26

(Japanese Tranl. by S. Tatsuyama:§22)

Next>>

atha khalu vimukticandro bodhisattvaḥ punar eva vajragarbhaṃ bodhisattvam etam evārtham adhyeṣate sma / tat sādhu bho jinaputra prabhāṣasva / tathāgatasyaivānubhāvenemāny evaṃrūpāṇy acintyāni sthānāni svārakṣitāni śraddheyāni bhaviṣyanti / tat kasya hetoḥ / tathā hi bho jinaputrāsmin bhūminirdeśe bhāṣyamāṇe dharmatāpratilambha eṣa yat sarvabuddhasamanvāhāro bhavati / sarve bodhisattvāś cāsyā eva jñānabhūmer ārakṣārtham autsukyam āpadyante /

月解脱菩薩。復謂金剛蔵。仁者顧意。承仏威神。宣如来旨。感動十方。反偽向真。消諸垢塵。盪滌結滞。裂三界網。通無極慧。唯敷演之。如是比像不可思議。善当将養。寛弘之士。必当信楽無猶予者。

解脱月菩薩言。仏子。願承仏力。善分別此不可思議法仏所護念事。令人易信解。所以者何。善説十地義。十方諸仏。法応護念。一切菩薩。護是事故。勤行精進。

解脱月菩薩言。仏子。願承仏力。善分別此不可思議法。仏所護念事。令易信解。所以者何。善説十地義。十方諸仏法応護念。一切菩薩護是事故。勤行精進。

爾時解脱月菩薩。重白金剛蔵菩薩言。仏子。願承仏神力。分別説此不思議法。此人当得如来護念。而生信受。何以故。説十地時。一切菩薩。法応如是。得仏護念。得護念故。於此智地。能生勇猛。

爾時解脱月菩薩。復白金剛蔵菩薩言。善哉仏子願説勿疑。由仏神力仏所護念。此如是等不思議処皆得可信。所以者何。唯仏子説此十地解釈之時。法爾如是。謂一切仏皆悉護念。一切菩薩為欲衛護此智地故皆発勇悍