<<Previous

Ch. 1, § 27

(Japanese Tranl. by S. Tatsuyama:§23)

Next>>

tat kasya hetoḥ / eṣā hy ādicaryā / eṣa samudāgamo buddhadharmāṇām / tad yathāpi nāma bho jinaputra sarva lipyakṣarasaṃkhyānirdeśo mātṛkāpūrvaṃgamo mātṛkāparyavasāno nāsti sa lipyakṣarasaṃkhyānirdeśo yo vinā mātṛkānirdeśam / evam eva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāś caryāpariniṣpattito bhūmiparyavasānāḥ svayambhūjñānādhigamatayā / tasmāt tarhi bho jinaputra prabhāṣasva tathāgatā evārhantaḥ samyaksambuddhā ārakṣām adhiṣṭhāsyanti /

所以者何。仏子当知。若講此教。将致道法。一切菩薩。皆念諸仏。識達経義。擁護奉此。行慧道地。靡不蒙頼咸得安隠。所以者何。斯之所行。必帰平等。諸仏道法。猶如仏子。一切書䟽唯説文字。此悉由意心為源首。従志因縁而有所倚。書本無文。所演文字。心之源空。宣之虚無。如是仏子。一切仏法。住為源首。因行而成。依於道地。至自然慧。是故唯説。顧愍一切如来至真等正覚。道力助卿。建立分別如此文字。令其坦然。将護正法。因得久存。使無余結。又説偈言

何以故。是菩薩。最上所行。得至一切諸仏法故。譬如所有経書。皆初章所摂。初章為本。無有一字不入初章者。如是仏子。十地者。是一切仏法之根本。菩薩具足。行是十地。能得一切智慧。是故仏子。願説此義。諸仏護念。加以神力。令人信受。不可破壊。爾時解脱月菩薩。欲顕此義。而説偈言

何以故。是菩薩最上所行。得至一切諸仏法故。譬如一切文字皆初章所摂。初章為本。無有一字不入初章者。如是仏子。十地者是一切仏法之根本。菩薩具足行是十地。能得一切智慧。是故仏子。願説此義。諸仏護念。加以神力。令人信受。不可破壊。時解脱月菩薩。欲明顕此義。以偈頌曰

何以故。此是菩薩。最初所行。成就一切諸仏法故。譬如書字。数説一切。皆以字母為本。字母究竟。無有少分離字母者。仏子。一切仏法。皆以十地為本。十地究竟。修行成就。得一切智。是故仏子。願為演説。此人必為如来所護。令其信受。爾時解脱月菩薩。欲重宣其義。而説頌曰

所以者何。此是菩薩最初正行。亦是一切仏法修証。唯仏子譬如一切書字数。説字母為始字母為終。無有少分書字数説離字母者。仏子一切仏法亦復如是。以地為始発修行故。以地為終証仏智故。是故仏子願為演説。諸仏応供正遍等覚加持護念爾時解脱月菩薩。欲重宣此義而説頌言