<<Previous

Ch. 8, § 30

(Japanese Tranl. by S. Tatsuyama:§30)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti //

以斯誓力。承於菩薩。所顕殊特。因顕神変。莫能称計。以若干億百千姟劫。所修徳義不可限量。

菩薩若以願力。自在示現。過於此数。百千万億那由他劫不可計知。

若以願力。自在示現。過於此数。百千万億那由他劫。不可計知。

若以菩薩。殊勝願力。自在示現。過於此数。乃至百千億那由他劫。不能数知。

従此以上是諸菩薩有願力者。由願力故所有遊戯。或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。