<<Previous

Ch. 8, § 29

(Japanese Tranl. by S. Tatsuyama:§29)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhikoṭiniyutaśatasahasraṃ ca pratilabhate samāpadyate ca / buddhakoṭiniyutaśatasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātukoṭiniyutaśatasahasraṃ ca kampayati / kṣetrakoṭiniyutaśatasahasraṃ cākramati / lokadhātukoṭiniyutaśatasahasraṃ cāvabhāsayati / sattvakoṭiniyutaśatasahasraṃ ca paripācayati / kalpakoṭiniyutaśatasahasraṃ ca tiṣṭhati / kalpakoṭiniyutaśatasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhakoṭiniyutaśatasahasraṃ ca pravicinoti / kāyakoṭiniyutaśatasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvakoṭiniyutaśatasahasraparivāram ādarśayati //

発心之頃。如是比像。精進超絶。一時須臾。逮致百千億兆姟三昧正受。覩諸菩薩。億百千姟眷属囲遶。

是菩薩若欲如是勤行精進。於須臾間。得百千億那由他三昧。乃至能示現百千億那由他。菩薩眷属。

是菩薩若欲如是勤行精進。於須臾間。得百千億那由他三昧。乃至能現百千億那由他菩薩。以為眷属。

此菩薩。若発勤精進。於一念頃。得百千億那由他三昧。乃至示現百千億那由他菩薩。以為眷属。

若楽発起如是精進。由是精進一刹那頃瞬息須臾。証得百千倶胝那庾多諸三摩地。能見百千倶胝那庾多仏彼仏加持皆能解了。能動百千倶胝那庾多世界。能往百千倶胝那庾多仏刹。能照百千倶胝那庾多世界。成熟百千倶胝那庾多有情。住寿百千倶胝那庾多劫。於前後際各能入百千倶胝那庾多劫。善能思択百千倶胝那庾多法門。示現百千倶胝那庾多身。身身能現百千倶胝那庾多菩薩眷属囲遶。