<<Previous

Ch. 1, § 30

(Japanese Tranl. by S. Tatsuyama:§25)

Next>>

atha khalu tasyāṃ velāyāṃ bhagavataḥ śākyamuner ūrṇākośād bodhisattvabalāloko nāma raśmir niścacārāsaṃkhyeyāsaṃkhyeyaraśmiparivārā / sā sarvāsu daśasu dikṣu sarvalokadhātuprasarān avabhāsya sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtyāparimitāni buddhaparṣanmaṇḍalāny avabhāsyācintyaṃ buddhaviṣayākāraprabhāvaṃ nidarśya sarvāsu daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgataparṣanmaṇḍaleṣu dharmadeśanādhiṣṭhānādhiṣṭhitān bodhisattvān avabhāsyācintyaṃ buddhavikurvaṇaṃ saṃdarśyoparyantarīkṣe mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthau /

於是世尊。有諸菩薩至聖光明。号曰力勢。仏従眉間。演此光燿。興無数明。普照十方一切仏土。消滅一切諸所悪趣。勤苦休息。不復考治。皆安隠。照斯如来。一切道場。十方仏国。建立法講。靡不周悉。不可思議諸仏境界。其光則還。繞仏三匝。上住虚空。合成大光。光明煒煒。立交露帳。

爾時釈迦牟尼仏。従眉間白毫相。放菩薩力明光焔。百千阿僧祇光。以為眷属。放斯光已。普照十方諸仏世界。靡不周遍。三悪道苦。皆得休息。悉照十方諸仏大会。説法之衆。顕現如来不思議力。是光明。遍照十方諸仏大会。諸菩薩身已。於上虚空中。成大光明雲台。

爾時釈迦牟尼仏。従眉間白毫相。放菩薩力光明。百千阿僧祇光。以為眷属。普照十方諸仏世界。靡不周遍。三悪道苦。皆得休息。悉照十方諸仏大会説法之衆。顕現如来不思議力。是光明遍照十方諸仏大会諸菩薩身已。於上虚空中。成大光明雲台。

爾時世尊。従眉間出清浄光明。名菩薩力焔明。百千阿僧祇光明。以為眷属。普照十方。一切世界。靡不周遍三悪道苦。皆得休息。又照一切如来衆会。顕現諸仏。不思議力。又照十方。一切世界。一切諸仏。所加説法。菩薩之身。作是事已。於上虚空中。成大光明雲網台而住。

爾時世尊釈迦牟尼。従白毫相放無数光。名照菩薩力。無数光明以為眷属。其光普照十方世界靡不周遍。諸悪趣苦皆令休息。映蔽一切諸魔宮殿。悉照無量諸仏衆会顕示諸仏不可思議境界行相威力遊戯照於十方諸世界中。及於一切諸仏衆会以仏神力所加説法。菩薩身已於上空中。成大光雲網台而住。