<<Previous

Ch. 1, § 31

(Japanese Tranl. by S. Tatsuyama:§26)

Next>>

teṣām api buddhānāṃ bhagavatām ūrṇākośebhya evam eva bodhisattvabalālokā nāma raśmayo niśceruḥ / niścaryāsaṃkhyeyāsaṃkhyeyaraśmiparivārās tāḥ sarvāsu daśasu dikṣu sarvalokadhātuprasarān avabhāsya sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtyāparimitāni buddhaparṣanmaṇḍalāny avabhāsyācintyaṃ buddhaviṣayākāraprabhāvaṃ nidarśya nidarśya sarvāsu daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgataparṣanmaṇḍaleṣu dharmadeśanādhiṣṭhānādhiṣṭhitān bodhisattvān avabhāsyācintyaṃ buddhavikurvaṇam ādarśyedaṃ bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya bodhisattvasyātmabhāvam avabhāsyoparyantarīkṣa evam eva mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthuḥ /

又有諸仏興出世間。自然威曜。従其眉間。演如是倫。諸菩薩等。力勢光明。現如此比。神足変化。照斯忍界。曜是能仁。衆会道場及金剛蔵師子之座。乃住虚空。成光交露帳。

十方諸仏。亦復如是。従眉間白毫相。倶放菩薩力明光焔。百千阿僧祇光。以為眷属。普現如来不思議力。悉照一切諸仏大会。及照娑婆世界。釈迦牟尼仏大衆。并照金剛蔵菩薩摩訶薩。及師子座。照已。於上虚空中。成大光明雲台。

十方諸仏亦復如是。従眉間白毫。倶放菩薩力光明。百千阿僧祇光。以為眷属。普現如来不思議力。悉照一切諸仏大会。及娑婆世界釈迦牟尼仏一切大衆。并金剛蔵菩薩。及師子座。照已於上虚空中。成大光明雲台。

時十方諸仏。悉亦如是。従眉間出清浄光明。其光名号。眷属作業。悉同於此。又亦照此娑婆世界。仏及大衆。并金剛蔵菩薩身。師子座已。於上虚空中。成大光明雲網台。

彼諸世尊亦復如是。従白毫相放無数光。無数光明以為眷属。其光普照十方世界靡不周遍。諸悪趣苦皆令休息。映蔽一切諸魔宮殿。悉照無量諸仏衆会。顕示諸仏不可思議境界行相威力遊戯。照於十方諸世界中及於一切諸仏衆会以仏神力所加説法。菩薩之身。顕不思議諸仏遊戯。并照世尊釈迦牟尼大会之衆及金剛蔵菩薩身已。於上空中亦復成就大光明雲網台而住。