<<Previous

Ch. 10, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattva evam apramāṇajñeyavicāritayā buddhyā bhūyaś cottarāñ chāntān vimokṣān adhyavasyann adhyālambamānaḥ / bhūyaś cottaraṃ tathāgatajñānaṃ susamāptaṃ vicārayan / tathāgataguhyānupraveśaṃ cāvataran / acintyajñānamāhātmyaṃ ca pravicinvan / dhāraṇīsamādhipravicayaṃ ca pariśodhayan / abhijñāvaipulyaṃ cābhinirharan / lokadhātuvibhaktiṃ cānugacchan / tathāgatabalavaiśāradyāveṇikabuddhadharmāsaṃhāryatāṃ ca parikarmayan / tathāgatadharmacakrapravartanavṛṣabhatāṃ cānukramamāṇaḥ / mahākaruṇādhiṣṭhānapratilambhaṃ cānutsṛjan / navamīṃ bodhisattvabhūmim ākramati /

金剛蔵曰。且聴仏子。菩薩大士。諸仏慧行。無量如是。転復増加。遊于寂寞。志在脱門。諸如来慧。長益至徳。又以仁意。所可修行。如来秘密。因可遊入斯大道慧不可思議選択。至要総持清浄三昧正受。放捨衆非清浄之業。導利一切。成大神通。弘広殊遠。分別世界。教令黎庶。隻行独歩。十力無畏。諸仏之法。十八不共。而無等倫。厳治道本。如来至真。転于法輪帰趣境土。建立大哀。住於大願。不捨十方。入於菩薩第九道地。

金剛蔵菩薩言。仏子。諸菩薩摩訶薩。以如是無量智善観仏道。欲更求転勝深寂滅解脱。欲転勝思惟如来智慧。欲入如来深密法中。欲選択取不可思議大智慧。欲選択諸陀羅尼三昧重令清浄。欲令諸神通広大。欲随順世間差別行。欲修諸力無畏仏不共法。無能壊者。欲順行諸仏転法輪力。欲不捨所受大悲大願。得入第九地。

金剛蔵菩薩言。仏子。菩薩摩訶薩。以如是無量智慧。善観仏道。欲求転勝寂滅解脱。欲転勝思惟如来智慧。欲入如来深密法蔵。欲観察不可思議大智慧。欲観察諸陀羅尼三昧重令清浄。欲令神通広大。欲分別世界差別。欲修諸仏力無所畏不共法。無能壊者。欲順行諸仏転法輪力。欲不捨所受大悲大願。菩薩如是思惟。得入第九地。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。以如是無量智。思量観察。欲更求転勝。寂滅解脱。復修習如来智慧。入如来秘密法。観察不思議。大智性浄。諸陀羅尼三昧門。具広大神通。入差別世界。修力無畏不共法。随諸仏転法輪。不捨大悲本願力。得入菩薩第九善慧地

爾時金剛蔵菩薩。告解脱月菩薩言。仏子若是菩薩以従如是無量功徳智籌量慧。復於上上寂滅解脱精勤思慕。復更思察上上究竟智慧。趣入如来秘密之門。如理選択不可思議智大我性。浄治選択諸陀羅尼三摩地門。善能引発方広神通。善能遍覧世界差別。瑩飾如来力無所畏不共仏法。無映奪性。於随諸仏転妙法輪入雄特性。不捨所得大悲加持。証入菩薩第九智地。