<<Previous

Ch. 10, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

so 'syāṃ sādhumatyāṃ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti / sāsravānāsravadharmābhisaṃskāraṃ ca / laukikalokottaradharmābhisaṃskāraṃ ca / cintyācintyadharmābhisaṃskāraṃ ca / niyatāniyatadharmābhisaṃskāraṃ ca / śrāvakapratyekabuddhadharmābhisaṃskāraṃ ca / bodhisattvacaryādharmābhisaṃskāraṃ ca / tathāgatabhūmidharmābhisaṃskāraṃ ca / saṃskṛtadharmābhisaṃskāraṃ ca / asaṃskṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti /

住此地已。有不決行。善悪之心。知如審諦。供養経典。奉事至真。以及有漏無漏之法。各順俗法度世之法。修行所思。不可思議。遵承究竟。不決了法。順従声聞縁覚之法。奉行菩薩。敬重斯道。要誓随時如来道地。以時帰至。有為之法。親近志在無為之法。知如審諦。

諸菩薩。住此地中。如実知起善不善無記法行。知有漏無漏法行。世間出世間法行。思議不可思議法行。定不定法行。声聞辟支仏法行。菩薩道法行。如来地法行。有為法無為法行。

菩薩住此地。如実知善不善無記法行。知有漏無漏法行。世間出世間法行。思議不思議法行。定不定法行。声聞辟支仏法行。菩薩道法行。如来地法行。有為無為法行。

仏子。菩薩摩訶薩。住此善慧地。如実知善不善。無記法行。有漏無漏法行。世間出世間法行。思議不思議法行。定不定法行。声聞独覚法行。菩薩行法行。如来地法行。有為法行。無為法行。

菩薩安住於此地中。如実了知諸善不善無記法行。有漏無漏法行。世間出世間法行。可思議不可思議法行。決定不決定法行。声聞独覚法行。菩薩行法行如来地法行。有為法行無為法行。皆如実知。