<<Previous

Ch. 10, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca / mithyātvaniyatatāṃ ca / ubhayatvāniyatatāṃ ca yathābhūtaṃ prajānāti / samyagdṛṣṭisamyagniyatatāṃ ca / mithyādṛṣṭimithyāniyatatāṃ ca / tadubhayavigamād aniyatatāṃ ca / pañcānantaryānyatamamithyāniyatatāṃ ca / pañcendriyasamyagniyatatāṃ ca / tadubhayavigamād aniyatatāṃ ca / aṣṭamithyātvamithyāniyatatāṃ ca / samyaktvasamyagniyatatāṃ cāpunaḥkāritatāṃ ca / tadubhayavigamād aniyatatāṃ ca / mātsaryerṣyāghṛṇopacārāvinivṛttyā mithyāniyatatāṃ ca / āryānuttaramārgabhāvanopasaṃhārasamyaktvaniyatatāṃ ca / tadubhayavigamād aniyatarāśyupadeśatāṃ ca yathābhūtaṃ prajānāti / iti hi bho jinaputraivaṃjñānānugato bodhisattvaḥ sādhumatyāṃ bodhisattvabhūmau pratiṣṭhita ity ucyate /

於衆生行。究決不決。志在邪業。馳趣反見。愚惑之業。在於正見。定在正業。除衆恐畏。莫不究竟。又有五逆中間之難。悉以究暢五根達趣正真之行。以捨恐畏。及無究竟。暁了邪滅。及正寂滅。并所犯事。令趣寂業。還無所帰。而堕邪業。迴行退転。導示賢聖無上正道。若不決了。随時散結。将護業耶。当所宣布。悉当知諦。是為仏子若帰此慧菩薩大士則得安立善哉意地菩薩之住。

是菩薩。如実知衆生定不定相。正定相邪定相。不定相。邪見中邪定相。正見中正定相。離此二無定相。一一五逆。是邪定相。五根是正定相。邪位是邪定。正位是正定。更不作故。離此二位。是不定相。深入邪聚。有難得転相。令修無上道因縁相。不定聚。邪定聚。衆生守護相。皆如実知。仏子。諸菩薩摩訶薩。随如是智。名為安住妙善地。

是菩薩知衆生定不定相。正定相。邪定相。不定相。正見中正定相。邪見中邪定相。離此二不定相。一一逆邪定相。五根正定相。離此二不定相。邪位邪定相。正位正定相。離此二不定相。深入邪聚難転相。修無上道因縁相。不定衆生守護相。皆如実知。仏子。菩薩摩訶薩。随如是智。名為安住善慧地。

正定邪定不定相。所謂正見。正定相。邪見邪定相。二倶不定相。五逆邪定相。五根正定相。二倶不定相。八邪邪定相。正性正定相。更不作二倶離不定相。深著邪法邪定相。習行聖道正定相。二倶捨不定相。仏子。菩薩随順如是智慧。名住善慧地。住此地已。了知衆生諸行差別。教化調伏。令得解脱

又此菩薩如実了知諸有情聚正定邪定倶不定性。由正見故堕正定性。由邪見故堕邪定性。此二倶離堕不定性。於五無間随造一故随邪定性。由修五根堕正定性。此二倶離堕不定性。由習八邪堕邪定性。由修八正堕正定性。更無所作此二倶離堕不定性。慳嫉無悲現行不息堕邪定性。誨示無上聖道修習堕正定性。此二倶離堕不定性。如是一切皆如実知