<<Previous

Ch. 10, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

sa vāsanānām upacārānupacāratāṃ ca yathābhūtaṃ prajānāti / yathāgatisambandhavāsanāvāsitatāṃ ca / yathāsattvacaryācaraṇavāsitatāṃ ca / yathākarmakleśābhyāsavāsitatāṃ ca / kuśalākuśalāvyākṛtadharmābhyāsavāsitatāṃ ca / punarbhavagamanādhivāsitatāṃ ca / anupūrvādhivāsitatāṃ ca / dūrānugatānupacchedakleśopakarṣaṇavikārānuddharaṇavāsitatāṃ ca / dravyabhūtādravyabhūtavāsitatāṃ ca / śrāvakapratyekabuddhabodhisattvatathāgatadarśanaśravaṇasaṃvāsavāsitatāṃ ca yathābhūtaṃ prajānāti /

志行所居。所当行者。如来帰趣。繋習所在。従衆生行。各由罪福。而習塵労。善悪未宣。本末所作。転輪無際。復転迴旋。帰本所行。未有遠遊難断難断。欲抜淫塵。貪嫉虚事。不可卒清。心明開達。乃能超出。於所作事。至無所有。悉審諦知。

是菩薩。如実知諸習気。若有余若無余。随所生処有習気。随共衆生住有習気。随業煩悩有習気。善不善無記有習気。離欲有習気。随後身有習気。次第随逐有習気。深入道断相。持煩悩相。離則無法。皆如実知。

是菩薩知諸習気有起不起。随所生処有習気。随衆生行有習気。随業煩悩有習気。善不善無記有習気。離欲有習気。随後身有習気。次第随趣有習気。久遠不断持煩悩業。離則無法。皆如実知。

又知習気種種相。所謂行不行差別相。随趣熏習相。随衆生行熏習相。随業煩悩熏習相。善不善無記熏習相。随入後有熏習相。次第熏習相。不断煩悩遠行不捨熏習相。実非実熏習相。見聞親近声聞独覚菩薩如来熏習相又知衆生。

又此菩薩了知習気行不行性。随趣相続処熏習性。随有情行所熏習性。随業煩悩慣薫習性。随善不善無記法慣熏習性。熏随後有行熏習性。随次第熏習性。遠随行惑不断不滅所熏習性。実事体熏習性。見聞親近声聞独覚菩薩如来熏習之性。皆如実知