<<Previous

Ch. 10, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

punar aparaṃ dharmapratisaṃvidābhāvaśarīraṃ dharmāṇāṃ prajānāti / arthapratisaṃvidodayāstagamanaṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidā sarvadharmaprajñaptyavyavacchedena dharmaṃ deśayati / pratibhānapratisaṃvidā yathāprajñaptyavikopanatayāparyantatayā dharmaṃ deśayati /

暁了法者。謂法自然。自然之身。暁了義者。知以照燿。咸帰経典。順次第者。暢一切法。当可講宣無能断絶。分別弁者。如其道教。無所希望。演布無際。

復次以法無礙智。知諸法無体性。以義無礙智。知諸法生滅相。以辞無礙智。知諸法仮名。而不断仮名説。以楽説無礙智。随仮名不壊無辺説。

復次以法無礙智。知諸法無体性。以義無礙智。知諸法生滅相。以辞無礙智。知諸法仮名不断仮名説。以楽説無礙智。知随仮名不壊無辺説。

復次以法無礙智。知諸法自性。義無礙智。知諸法生滅。辞無礙智。安立一切法不断説。楽説無礙智。随所安立。不可壊無辺説。

復次以法無礙解。能知諸法無性之体。以義無礙解。如実了知諸法生滅。以詞無礙解。能随一切法仮安立。能無間断演説正法。以弁説無礙解。不壊諸法如所施設。而能演説無辺法要