<<Previous

Ch. 10, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

punar aparaṃ dharmapratisaṃvidā pratyutpannavibhaktiṃ dharmāṇāṃ prajānāti / arthapratisaṃvidātītānāgatavibhaktiṃ dharmāṇāṃ prajānāti / niruktipratisaṃvidātītānāgatapratyutpannāsambhedato dharmaṃ deśayati / pratibhānapratisaṃvidaikaikam adhvānam ārabhyāparyantadharmālokatayā dharmaṃ deśayati /

解暢法者。達現在法。所宣帰趣。暁了義者。知去来法報応之理。順次第者。説解一切去来今法。無所破壊。分別弁者。一一所説。而無二心無有辺際。振法光明。

復次以法無礙智。知現在諸法差別相。以義無礙智。知過去未来諸法差別相。以辞無礙智。知過去未来現在諸法。以無分別説。以楽説無礙智。於一一世。得無辺法相故説。

復次以法無礙智。知現在諸法差別相。以義無礙智。知過去未来諸法差別相。以辞無礙智。知過去未来現在諸法説不可壊。以楽説無礙智。於一一世。得無辺法明説。

復次以法無礙智。知現在法差別。義無礙智。知過去未来法差別。辞無礙智。於去来今法。無錯謬説。楽説無礙智。於一一世。無辺法明了説。

復次以法無礙解。了知現在諸法差別。以義無礙解。如応了知過去未来諸法差別。以詞無礙解。於去来今無雑説法。以弁説無礙解。於一一世能以無辺法明説法