<<Previous

Ch. 10, § 21

(Japanese Tranl. by S. Tatsuyama:§21)

Next>>

punar aparaṃ dharmapratisaṃvidaikanayāvikopaṃ dharmāṇāṃ prajānāti / arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamam avatarati / niruktipratisaṃvidā sarvajagadabhigamanīyasumadhuragiri nirghoṣākṣarair nirdiśati / pratibhānapratisaṃvidā bhūyo bhūyo 'paryantadharmāvabhāsatayā nirdiśati /

解暢法者。知一切法其元為一。失其本源。随流生死輪転無際。暁了義者。則能越度五陰四大。又十八種諸衰衆入。方便解脱。明十二因縁。悉無端緒。順次第者。宣説一切衆生之元。五趣周旋。志性和雅。音声柔軟。聞者普受。分別弁者。演要言教。其明転増。而無辺際。光明遠照。去衆愚冥。莫不蒙燿。

復次以法無礙智。知諸法一相不壊。以義無礙智。善入陰入界諦因縁法。以辞無礙智。一切世間之所帰趣。以微妙音故。以楽説無礙智所説転勝。能令衆生得無辺法明。

復次以法無礙智。知諸法一相不壊。以義無礙智。知陰入界諦因縁法。以辞無礙智。以微妙音故。一切世間之所帰趣。以楽説無礙智。所説転勝。能令衆生。得無辺法明。

復次法無礙智。知諸法一相不壊。義無礙智。知蘊界処。諦縁起善巧。辞無礙智。以一切世間。易解了。美妙音声。文字説。楽説無礙智。以転勝無辺法明説。

復次以法無礙解。知一理趣無毀壊性。以義無礙解。随行趣入蘊界処諦縁起善巧。以詞無礙解。依諸世間易可解了。美妙音詞文句演説。以弁説無礙解。復依展転無辺慧明。如理解釈