<<Previous

Ch. 10, § 20

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

punar aparaṃ dharmapratisaṃvidā dharmajñānavibhaktyasambhedakauśalyaṃ prajānāti / arthapratisaṃvidānvayajñānatathātvavyavasthānaṃ prajānāti / niruktipratisaṃvidā saṃvṛtijñānasaṃdarśanāsambhedatayā nirdiśati / pratibhānapratisaṃvidā paramārthajñānakauśalyena dharmaṃ deśayati /

解暢法者。暁知方便。明散法慧。不壊衆善。暁了義者。明通本無住無二慧。而為黎元。各各了之。順次第者。而講説業。聖慧財富。不可破壊。分別弁者。解暢衆理随時之義。暁了本末。

復次以法無礙智。以法智知諸法差別。以方便知諸法無差別。以義無礙智。以比智如実知諸法差別。以辞無礙智。以世智説諸法差別。以楽説無礙智。知善説第一義。

復次以法無礙智。以法智方便。知諸法差別不可壊。以義無礙智。以比智如実知諸法差別。以辞無礙智。以世智。説諸法差別。以楽説無礙智。知善説第一義。

復次法無礙智。以法智。知差別不異。義無礙智。以比智。知差別如実。辞無礙智。以世智。差別説。楽説無礙智。以第一義智。善巧説。

復次以法無礙解。依現法智了知差別無雑善巧。以義無礙解。依於比智了知諸法如是性安。以詞無礙解依世俗智顕示解釈。以弁説無礙解。依勝義智善能説法