<<Previous

Ch. 1, § 32

(Japanese Tranl. by S. Tatsuyama:§27)

Next>>

iti hy ābhiś ca bhagavataḥ śākyamuner ūrṇākośaprasṛtābhī raśmibhis te lokadhātavas tāni ca buddhaparṣanmaṇḍalāni teṣāṃ ca bodhisattvānāṃ kāyā āsanāni ca sphuṭāny avabhāsitāni saṃdṛśyante sma / teṣāṃ cāparimāṇeṣu lokadhātuṣu buddhānāṃ bhagavatām ūrṇākośaprasṛtābhī raśmibhir ayaṃ trisāhasramahāsāhasralokadhātur idaṃ ca bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya ca bodhisattvasya kāya āsanaṃ sphuṭam avabhāsitaṃ saṃdṛśyante sma /

是能仁仏。眉間毫跱。光明広遠。照諸闇冥。十方仏界。衆会道場。莫不蒙明光。咸顕現在諸菩薩。大士屋宇。一切晃現。其於十方諸仏国土。現諸如来所可演出。眉間光燿。皆復照燿此忍世界能仁衆会菩薩道場。周照師子高広之座。在金剛蔵菩薩身。現於大光。巍巍晃然。

由是世尊釈迦牟尼。従白毫相所流光明。彼彼世界彼仏衆会。及彼菩薩身与法座。皆現了然於此得見。由彼無量仏刹土中。諸仏世尊従白毫相所流光明。此之三千大千世界。及此世尊釈迦牟尼大会之衆。并金剛蔵菩提薩埵身及法座。皆現了然於彼得見。