<<Previous

Ch. 10, § 27

(Japanese Tranl. by S. Tatsuyama:§27)

Next>>

sa ekasya tathāgatasya sakāśād daśabhir dhāraṇīmukhāsaṃkhyeyaśatasahasrair dharmān paryavāpnoti / yathā caikasyaivam aparyantānāṃ tathāgatānām / sa praṇidhānamātreṇa bahutaraṃ samyaksambuddhasakāśād dharmamukhālokaṃ sampratīcchati / na tv eva mahābāhuśrutyaprāptaḥ śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ kalpaśatasahasrodgrahaṇādhiṣṭhānena /

在於一一如来之所。諮受諷誦十不可計百千総持。如一如来所可開化。無有辺限如来至真無上之法。亦復如是等無有異。彼稽首頃転復増加。於無央数至真等正覚。受道法門。声聞縁覚不能称載。所修博聞受音総持。逮此総持者。建立恩施。以徳総持。於百千劫。

是菩薩。於一仏所。以百万阿僧祇陀羅尼。聴受法。如従一仏聴法。余無量無辺諸仏。亦如是。是菩薩。於礼敬仏時。所聞法明門。非多学声聞得陀羅尼力。於十万劫。所能受持。

是菩薩於一仏所。以百万阿僧祇陀羅尼。聴受正法。如従一仏。余無量仏。亦復如是。是菩薩於礼敬仏時。所聞法明。非多学声聞得陀羅尼力。於十万劫。所能受持。

此菩薩。得如是百万阿僧祇陀羅尼門已。於無量仏所。一一仏前。悉以如是百万阿僧祇陀羅尼門。聴聞正法。聞已不忘。以無量差別門。為他演説。此菩薩。初見於仏。頭頂礼敬。即於仏所。得無量法門。此所得法門。非彼聞持。諸大声聞。於百千劫。所能領受。

於一仏前。悉以百万阿僧企耶陀羅尼門領受正法。如一仏前。無量仏所亦復如是。然此菩薩以一念頃。於仏世尊正等覚前。所領無量妙法明門。彼得多聞聞持声聞。於百千劫不能領受。