<<Previous

Ch. 10, § 28

(Japanese Tranl. by S. Tatsuyama:§28)

Next>>

sa evaṃ dhāraṇīprāptaś ca bhavati pratibhānaprāptaś ca dharmasāṃkathyaṃ saṃniṣaṇṇaḥ sarvāvatīṃ trisāhasramahāsāhasralokadhātuṃ spharitvā yathāśayavibhaktitaḥ sattvebhyo dharmaṃ deśayati dharmāsane niṣaṇṇaḥ / dharmāsanaṃ cāsya tathāgatān abhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭam apramāṇāvabhāsaprāptaṃ bhavati / sa dharmāsane niṣaṇṇa ākāṅkṣann ekaghoṣodāhāreṇa sarvaparṣadaṃ nānāghoṣarutavimātratayā saṃjñāpayati / ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhir ājñāpayati / ākāṅkṣan raśmimukhopasaṃhārair dharmamukhāni niścārayati / ākāṅkṣan sarvaromakūpebhyo ghoṣān niścārayati / ākāṅkṣan yāvat trisāhasramahāsāhasrāyāṃ lokadhātau rūpāvabhāsās tebhyaḥ sarvarūpāvabhāsebhyo dharmarutāni niścārayati / ākāṅkṣann ekasvararutena sarvadharmadhātuṃ vijñāpayati / ākāṅkṣan sarvarutanirghoṣeṣu dharmarutam adhitiṣṭhati / ākāṅkṣan sarvalokadhātuparyāpannebhyo gītavādyatūryaśabdebhyo dharmarutaṃ niścārayati / ākāṅkṣann ekākṣararutāt sarvadharmapadaprabhedarutaṃ niścārayati / ākāṅkṣann anabhilāpyānabhilāpyalokadhātvaparyantataḥ pṛthivyaptejovāyuskandhebhyaḥ sūkṣmaparamāṇurajaḥprabhedata ekaikaparamāṇurajo 'nabhilāpyāni dharmamukhāni niścārayati /

逮如是持。獲致弁才。而以建立。如斯巍巍。法与聖衆。若合会時。周満一切三千大千世界随衆生心所応当化。而為説法。処于法座。而於法座承如来旨。逮得十住阿惟顔地。於余一切自在自在。尊無有侶。致于光明靡所不燿。処于法座。須臾之間。適発意頃。則以一音。演若干嚮。普告衆会。一時之間。光従口出。其諸毛孔。宣一切音。演布道化。無所不解。照于三千大千世界及与有色無色之界。咸演法音。

是菩薩。得如是陀羅尼力。諸無礙智。楽説力。以説法故。在於法座。遍三千大千世界衆生。随意説法。是菩薩。在法座上。唯除諸仏及受職菩薩。於一切中。最為殊勝。心中得無量法明。是菩薩。処於法座。或以一音。令一切大衆悉得解了。即得解了。或以種種音声。令一切大衆。各得開解。即得開解。或以黙然。但放光明。令一切大衆。各得解法。即得解法。或一切毛孔。皆出法音。或三千大千世界。所有色無色物。皆出法音。或以一音。周満世性。悉令得解。

是菩薩得如是陀羅尼力。無礙智楽説力。以説法故。在於法座。大千世界満中衆生。随意説法。是菩薩在法座上。唯除諸仏。及受職菩薩。於一切中。最為殊勝。是菩薩処於法座。或以一音。欲令一切悉得解了。即得解了。或以種種音声。欲令一切各得開解。即得開解。或以黙然但放光明。欲令一切各得解法。即得解法。或一切毛孔。皆出法音。或三千大千世界所有色無色物。皆出法音。或以一音。周満法界。欲令得解。即皆得解。

此菩薩。得如是陀羅尼。如是無礙智。坐於法座。而説於法。大千世界。満中衆生。随其心楽差別為説。唯除諸仏。及受職菩薩。其余衆会。威徳光明。無能与比。此菩薩。処於法座。欲以一音。令諸大衆。皆得解了。即得解了。或時欲以種種音声。令諸大衆。皆得開悟。或時心欲放大光明。演説法門。或時心欲於其身上。一一毛孔。皆演法音。或時心欲乃至三千大千世界。所有一切。形無形物。皆悉演出妙法言音。或時心欲発一言音。周遍法界。悉令解了。或時心欲一切言音。皆作法音。恒住不滅。或時心欲一切世界。簫笛鐘鼓。及以歌詠。一切楽声。皆演法音。或時心欲於一字中。一切法句。言音差別。皆悉具足。或時心欲令不可説。無量世界。地水火風。四大聚中。所有微塵。一一塵中。皆悉演出不可説法門。如是所念。一切随心。無不得者

即此菩薩成就如是諸陀羅尼。得弁才已坐於法座。遍満三千大千世界。随其有情意楽差別。而為説法。彼之法座最為殊勝。唯除諸仏及受灌頂上地菩薩。其余菩薩威徳光明。無能与比。而此菩薩処於法座随自楽故。以一音詞演説妙法。能令大衆皆得解了。或随自欲。以種種言詞音支剖析。今諸大衆皆得開悟。或随自欲放大光明。従此演出無量法門。或随自欲。従其身上一一毛孔皆演法音。或随自欲。於此三千大千世界。所現色像従此一切悉能演出妙法言音。或随自欲。以一音詞。周遍顕了一切法音。或随自欲。加持一切所有音詞。皆能令作微妙法音。或随自欲。以従一切世界所属歌詠楽声皆演法音。或随自欲。従一字音演出一切法差別音。或随自欲。於不可説無量世界地水火風。四大聚中所有微塵。令一一塵皆悉演出不可説法門。