<<Previous

Ch. 10, § 33

(Japanese Tranl. by S. Tatsuyama:§33)

Next>>

tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanāny avabhāsya tata eva vyāvartate / tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārān avabhāsayati / evam eva bho jinaputrā bodhisattvasyāsyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanāny avabhāsya tata eva vyāvartate /

其徳本明。消滅衆生諸塵労心。咸能炤之。従是得恩。迴悪就善。捨俗入道。猶如仏子。大梵天光。周於一切三千国土。明無不至。衆人蒙燿。菩薩如是。住此善哉開士道地。一切徳本光明之燿。普照衆生。聖明遠達。以道法耀。消衆冥塵。咸令一切迴俗就道。

是菩薩善根転明。能照衆生煩悩難処。照已還摂。仏子。譬如大梵王。三千大千世界。一切所有難処。皆悉能照。菩薩亦如是。住是菩薩妙善地中。善根明浄照衆生煩悩難処。照已還摂。

是菩薩善根転明。能照衆生煩悩難処。如大梵王。三千世界一切難処。皆悉能照。菩薩亦如是。住善慧地。善根明浄。照諸衆生煩悩難処。

所有善根。無能与等。仏子。譬如二千世界主。大梵天王。身出光明。二千界中。幽遠之処。悉能照耀。除其黒闇。此地菩薩。所有善根。亦復如是。能出光明。照衆生心。煩悩黒闇。皆令息滅。

又此菩薩善根光明。悉能照曜有情煩悩心等稠林。従此迴転。仏子譬如二千界主大梵天王。身出光明二千界中。稠林幽邃悉能照曜。菩薩住此善慧地時。善根光明亦復如是。照曜有情心及煩悩稠林等已。従此迴転。