<<Previous

Ch. 10, § 34

(Japanese Tranl. by S. Tatsuyama:§34)

Next>>

tasya daśabhyaḥ pāramitābhyo balapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudācarati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya sādhumatī nāma navamī bodhisattvabhūmiḥ samāsanirdeśato vistaraśaḥ punar aparyantakalpanirdeśaniṣṭhāto 'nugantavyā /

是為仏子諸菩薩大士。名曰善哉意第九道住平等之教玄曠之業。宣講其徳。無央数劫不可究竟。無能窮極。

諸仏子。是名略説菩薩摩訶薩第九菩薩妙善地。若広説。則無量無辺劫。不可得尽。

諸仏子。是名略説菩薩善慧地。若広説者。則無量無辺劫。不可得尽。

此菩薩。十波羅蜜中。力波羅蜜最勝。余波羅蜜。非不修行。但随力随分。仏子。是名略説菩薩摩訶薩第九善慧地。若広説者。於無量劫。亦不能尽。

彼於十種波羅蜜多。力到彼岸而為増上。余到彼岸随力随分。非不修行。仏子是名略説菩薩第九善慧智地。若広説者於無量劫説不能尽。