<<Previous

Ch. 10, § 36

(Japanese Tranl. by S. Tatsuyama:§36)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhidaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca pratilabhate samāpadyate ca / buddhadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātudaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca kampayati / kṣetradaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ cākramati / lokadhātudaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ cāvabhāsayati / sattvadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca paripācayati / kalpadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca tiṣṭhati / kalpadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ ca pravicinoti / kāyadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvadaśabuddhakṣetrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamaparivāram ādarśayati /

発意之頃。如是色像。勤修精進。須臾一時。具足充備十無央数百千仏土満中諸塵定意正受。見諸菩薩。亦如十不可計諸仏国土塵数大士眷属集会。

是菩薩。若欲如是勤行精進。於一念中。得百万阿僧祇三千大千世界微塵数三昧。乃至能示百万阿僧祇三千大千世界微塵数菩薩眷属。

是菩薩若欲如是勤行精進。於一念中。得百万阿僧祇三千大千世界微塵数三昧。乃至能示百万阿僧祇三千大千世界微塵数菩薩。以為眷属。

此菩薩。若発勤精進。於一念頃。得百万阿僧祇国土微塵数三昧。乃至示現百万阿僧祇国土微塵数菩薩。以為眷属。

若楽発起如是精進。由是精進於一刹那瞬息須臾。得満百万阿僧企耶仏刹微塵数諸三摩地。能見百万阿僧企耶仏刹微塵数仏。彼仏加持皆能解了。能動百万阿僧企耶仏刹微塵数世界。能往百万阿僧企耶仏刹微塵数諸仏国土。能照百万阿僧企耶仏刹微塵数世界。成熟百万阿僧企耶仏刹微塵数有情。住寿百万阿僧企耶仏刹微塵数劫。於前後際各入百万阿僧企耶仏刹微塵数劫。思択百万阿僧企耶仏刹微塵数法門。示現百万阿僧企耶仏刹微塵数身。身身皆能示現百万阿僧企耶仏刹微塵数等菩薩。眷属囲遶。