<<Previous

Ch. 10, § 37

(Japanese Tranl. by S. Tatsuyama:§37)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭinayutaśatasahasrair iti /

以上妙願道力所致。諸菩薩等所願殊特。感動変化。無能称載。至不可計億百千姟無限之劫。皆不可議。

若以願力。神通自在。復過是数。百千万億那由他劫。不可称説。

若以願力。神通自在。復過是数。百千万億那由他劫。不可計知

若以菩薩。殊勝願力。自在示現。過於此数。乃至百千億那由他劫。不能数知。

従此以上是諸菩薩。有願力者由勝願故。所有遊戯。或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。