<<Previous

Ch. 11, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattva evam apramāṇajñeyavicāritayā buddhyā yāvan navamī bodhisattvabhūmir iti / suvicitavicayaḥ / suparipūrṇaśukladharmaḥ / aparyantasambhāropacayopacitaḥ / suparigṛhītamahāpuṇyajñānasambhāraḥ / mahākaruṇāvaipulyādhigataḥ / lokadhātuvibhaktivaimātryakovidaḥ / sattvadhātupraviṣṭagahanopacāraḥ / tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ / balavaiśāradyabuddhadharmādhyālambanānugataḥ / sarvākārasarvajñajñānābhiṣekabhūmiprāpta ity ucyate //

漸備一切智徳経巻第五
  西晋月支三蔵竺法護訳
金剛蔵問菩薩住品第十
金剛蔵問菩薩大士。謂解脱月菩薩。於是仏子菩薩大士。其聖慧意。巍巍無量。如是行業。乃至第九。厳浄道地。具足清浄鮮明之法。而無辺際。積功累徳。毎生自克。無益衆生。以何方便。救済三界。善諦摂受。無極慧徳。其無尽哀。所入弘広。靡不周流。分別世界。明了無辺。入衆生界。寂寞迴旋。終而復始。開第一蔵如来道業。所思惟念。力無所畏。諸仏経典。空無無量。及一切敏慧。具足成得阿惟顔。此之謂也。

爾時金剛蔵菩薩言。仏子。諸菩薩摩訶薩。如是無量智慧。善修行仏道。乃至九地。善集諸白法。集無量助道法。大功徳智慧所護。広行大悲。深知分別世間性差別。深入衆生難処。至諸如来行処。念随順如来寂滅行処。趣向諸仏力無所畏。不共法等。堅持不捨。得至一切智慧位。

金剛蔵菩薩言。仏子。菩薩摩訶薩。如是無量智慧。善修行仏道。乃至九地善集清白法。集無量助道法。大功徳智慧所護。広行大悲。深知分別世界差別。深入衆生難処。入諸如来行処。念随順如来寂滅行処。趣向諸仏力。無畏。不共法。堅持不捨。得至一切智位。

爾時金剛蔵菩薩摩訶薩。告解脱月菩薩言。仏子。菩薩摩訶薩。従初地。乃至第九地。以如是無量智慧。観察覚了已。善思惟修習。善満足白法。集無辺助道法。増長大福徳智慧。広行大悲。知世界差別。入衆生界稠林。入如来所行処。随順如来寂滅行。常観察如来力無所畏。不共仏法。名為得一切種一切智智受職位。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子若是菩薩以於如是無量所知能観察慧。乃至菩薩第九地終。善選決択善備白法。善集無辺資糧之集。已善摂受広大福智。已証無量大慈大悲。了知世界剖析差別。已入有情界稠林行。以想作意順入仏境。縁力無畏不共仏法。名為已至於一切種。一切智智受灌頂地。