<<Previous

Ch. 11, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

tasya khalu punar bhavanto jinaputrā evaṃjñānānugatasya bodhisattvasyābhiṣekabhūmisamāpannasya vimalo nāma samādhir āmukhībhavati / dharmadhātuvibhaktipraveśaś ca nāma / bodhimaṇḍālaṃkāravyūhaś ca nāma / sarvākāraraśmikusumaś ca nāma / sāgaragarbhaś ca nāma / sāgarasamṛddhiś ca nāma / ākāśadhātuvipulaś ca nāma / sarvadharmasvabhāvavicayaś ca nāma / sarvasattvacittacaritānugataś ca nāma / pratyutpannasarvabuddhasammukhāvasthitaś ca nāma bodhisattvasamādhir āmukhībhavati / tasyaivaṃpramukhāni daśasamādhyasaṃkhyeyaśatasahasrāṇy āmukhībhavanti / sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca samādhikauśalyānugataś ca yāvat samādhikāryaṃ tat sarvaṃ pratyanubhavati / tasya yāvad daśasamādhyasaṃkhyeyaśatasahasrāṇāṃ paryante sarvajñajñānaviśeṣābhiṣekavān nāma bodhisattvasamādhir āmukhībhavati /

又諸仏子。入如是聖菩薩之業。近阿惟顔。適住此已有三昧名其号無垢。菩薩親具宣布法界。菩薩道場。名荘厳浄。名巨海蔵。又名海印。名広如虚空。名積一切法自然。名衆生心行。如是等類。得近百千阿僧祇定意正法。適能逮得此諸定意。而以正受親衆善徳三昧定。施衆方便。以斯因縁。如是定意。乃為究暢一切敏智。而有殊特。爾乃名近阿惟顔菩薩三昧。

諸仏子。菩薩摩訶薩。随行如是智。近仏位地。則得菩薩離垢三昧。而現在前。又入法性差別三昧。荘厳道場三昧。雨一切世間華光三昧。海蔵三昧。海印三昧。虚空広三昧。観択一切法性三昧。随一切衆生心行三昧。如実択一切法三昧。得如来智信三昧。如是等百万阿僧祇三昧。皆現在前。是菩薩悉入此三昧。善知其中功用差別。最後三昧。名益一切智位。

菩薩摩訶薩。行如是智。近仏位地。則得菩薩離垢三昧而現在前。又入法界差別三昧。荘厳道場三昧。雨一切世間華光三昧。海蔵三昧。海印三昧。虚空広三昧。観察一切法性三昧。随一切衆生心行三昧。如実知一切法三昧。得如来智信三昧。如是等百万阿僧祇三昧皆現在前。是菩薩悉入此三昧。善知其中功用差別。最後三昧名益一切智位。

仏子。菩薩摩訶薩。以如是智慧。入受職地已。即得菩薩離垢三昧。入法界差別三昧。荘厳道場三昧。一切種華光三昧。海蔵三昧。海印三昧。虚空界広大三昧。観一切法自性三昧。知一切衆生心行三昧。一切仏皆現前三昧。如是等百万阿僧祇三昧。皆現在前。菩薩於此一切三昧。若入若起。皆得善巧。亦善了知一切三昧。所作差別。其最後三昧。名受一切智勝職位。

仏子即此菩薩。已能随順如是智行。預於菩薩灌頂位者。得名無垢大三摩地而現在前。名法界剖析差別三摩地。名荘厳菩提道場三摩地。名一切種光華三摩地。名海蔵荘厳三摩地。名海印三摩地。名虚空界広大三摩地。名選択一切法自性三摩地。名随一切有情心行三摩地。名現在一切諸仏現。前住三摩地而現在前。然此菩薩如是。上首百万阿僧企耶諸三摩地皆現在前。菩薩於此諸三摩地出入自在。於三摩地得善巧已。乃至現受一切等持所作事業。而此菩薩乃至百万阿僧企耶三摩地。後名一切智智殊勝。灌頂大三摩地而現在前。