<<Previous

Ch. 2, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

buddhajñānābhilāṣāya daśabalabalādhigamāya mahāvaiśāradyādhigamāya samatābuddhadharmapratilambhāya sarvajagatparitrāṇāya mahākṛpākaruṇāviśodhanāya daśadigaśeṣajñānādhigamāya sarvabuddhakṣetrāsaṅgapariśodhanāya tryadhvaikakṣaṇavibodhāya mahādharmacakrapravartanavaiśāradyāya ca tac cittam utpadyate bodhisattvānām

皆令至真好一切智。其十種力強而有勢。則得遊行大無所畏。其意坦然得仏正法。擁護救済一切衆生。修大愍傷其哀清浄。十方無余悉解一切明智至門悉現目前。一切仏土無為清浄。一時覚了三世世事。転大法輪療衆疾病。菩薩大士須臾発意。

為得一切種智故。為得十力故。為得大無畏故。為得具足仏法故。為救一切世間故。為浄大慈悲心故。為向十方無余無閡智故。為浄一切仏国令無余故。為於一念中知三世事故。為自在転大法輪広示現仏神力故。諸菩薩摩訶薩。生如是心。

為得一切種智故。為得十力故。為得大無畏故。為得具足仏法故。為救一切世間故。為浄大慈悲心故。為向十方無余無礙智故。為浄一切仏国。令無余故。為於一念中。知三世事故。為自在転大法輪。広示現仏神力故。菩薩摩訶薩生如是心。

為求仏智故。為得十力故。為得大無畏故。為得仏平等法故。為救一切世間故。為浄大慈悲故。為得十方無余智故。為浄一切仏刹無障礙故。為一念知一切三世故。為転大法輪無所畏故。仏子。菩薩起如是心。

為求仏智。為欲証悟十力之力。為獲如来大無所畏。為得平等仏不共法。為欲救抜一切世間。為浄大悲愍。為悟十方無所余智。為以無礙浄諸仏刹。為一刹那能知三世。為無所畏転大法輪。発如是心。菩薩発心