<<Previous

Ch. 11, § 20

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

sa khalu punar bho jinaputrā bodhisattva evam imāṃ bodhisattvabhūmim anugato 'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate / anāvaraṇaṃ ca nāma viśuddhivicayaṃ ca nāma samantamukhāvabhāsaṃ ca nāma tathāgatakośaṃ ca nāmāpratihatacakrānugataṃ ca nāma tryadhvānugataṃ ca nāma dharmadhātugarbhaṃ ca nāma vimuktimaṇḍalaprabhāsaṃ ca nāmāśeṣaviṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate / iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvāprameyāsaṃkhyeyāni bodhisattvavimokṣamukhaśatasahasrāṇi bodhisattvo 'syāṃ daśamyāṃ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate / evaṃ yāvat samādhiśatasahasrāṇi dhāraṇīśatasahasrāṇy abhijñābhinirhāraśatasahasrāṇi pratilabhate / jñānālokaśatasahasrāṇi vikurvaṇaśatasahasrāṇi prasaṃvinnirhāraśatasahasrāṇy upāyaprajñāvikrīḍitaśatasahasrāṇi gambhīradharmanayapraveśaśatasahasrāṇi mahākaruṇāvegaśatasahasrāṇi bodhisattvavaśitāpraveśaśatasahasrāṇi pratilabhate //

又彼仏子。菩薩以入如是道地。入於菩薩不可思議所立脱門。有名無蓋門。浄境界門。有名普照脱門。又号如来蔵。号莫能当蔵。号入三世。号法界蔵。号解脱道場光明照遠。号遍入至無余菩薩脱門。是為菩薩造十脱門。不可称計。至阿僧祇百千脱門。若有菩薩。住十道地。尋即逮得如是三昧。至億百千。総持神通無限。

諸仏子。是菩薩摩訶薩。随是地行。得菩薩不可思議解脱。得菩薩無礙解脱。浄行解脱。普門明解脱。如来蔵解脱。随無礙論解脱。入三世解脱。法性蔵解脱。解脱明解脱。離差別解脱。諸仏子。是菩薩。十解脱為首。如是等無量無辺百千万億阿僧祇解脱。皆於此地。得得百千万無量阿僧祇三昧。百千万無量阿僧祇陀羅尼。百千万無量阿僧祇神通。亦復如是。

是菩薩摩訶薩。随是地行。得菩薩不可思議解脱。無礙解脱。浄行解脱。普門明解脱。如来蔵解脱。随無礙論解脱。入三世解脱。法性蔵解脱。明解脱。勝進解脱。是菩薩十解脱為首。得如是等無量無辺百千万億阿僧祇解脱。百千万無量阿僧祇三昧。百千万無量阿僧祇陀羅尼。百千万無量阿僧祇神通。亦復如是。

仏子。菩薩摩訶薩。住此地。即得菩薩不思議解脱。無障礙解脱。浄観察解脱。普照明解脱。如来蔵解脱。随順無礙輪解脱。通達三世解脱。法界蔵解脱。解脱光明輪解脱。無余境界解脱。此十為首。有無量百千阿僧祇解脱門。皆於此第十地中得。如是乃至無量百千阿僧祇三昧門。無量百千阿僧祇陀羅尼門。無量百千阿僧祇神通門。皆悉成就

仏子復次菩薩如是随順此地之行。逮得菩薩不可思議解脱。無障礙解脱。清浄決択解脱。普門顕発解脱。如来蔵解脱随順無礙輪解脱。随三世行解脱。法界蔵解脱。解脱輪光耀解脱。無余境界解脱。仏子菩薩安住於此第十法雲地中。此十解脱而為上首。逮得無量無数百千諸解脱門。如是逮得乃至無量無数百千諸三摩地。無量無数百千陀羅尼。逮得無量無数百千神通引発