<<Previous

Ch. 11, § 19

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

sa yānīmāni tathāgatānām arhatāṃ samyaksambuddhānām avatārajñānāni yad uta vālapathāvatārajñānaṃ vā paramāṇurajo'vatārajñānaṃ vā buddhakṣetrakāyābhisambodhyavatārajñānaṃ vā sattvakāyacittābhisambodhyavatārajñānaṃ vā sarvatrānugatābhisambodhyavatārajñānaṃ vā vyatyastacarisaṃdarśanāvatārajñānaṃ vānulomacarisaṃdarśanāvatārajñānaṃ vā pratilomacarisaṃdarśanāvatārajñānaṃ vā cintyācintyalokavijñeyāvijñeyacarisaṃdarśanāvatārajñānaṃ vā śrāvakavijñeyapratyekabuddhavijñeyabodhisattvavijñeyatathāgatavijñeyacarisaṃdarśanāvatārajñānaṃ vā / tāni sarvāṇi yathābhūtaṃ prajānāti / iti hi bho jinaputrā aprameyaṃ buddhānāṃ bhagavatāṃ jñānavaipulyam apramāṇam evāsyāṃ bhūmau sthitasya bodhisattvasyāvatārajñānam /

諸如来等。在所感動。執如毫毛。又如微塵刹土諸身。最正覚慧。衆生身心。所覚成慧。一切普入最正覚慧。顕示究竟。現柔順慧。知可思議不可思議。諸仏世界。声聞所知。縁覚所解。菩薩所達。及所不逮如来道明。所下聖慧。而悉了之。是為仏子諸等正覚慧不可量寛弘無際。菩薩住此無限道地。入無窮慧。

是菩薩。諸仏所入毛道智。若入微塵智。若国土智。身心智。得道智。若衆生身心得道智。若衆生行智。得道智。遍行仏道智。順行示智。逆行示智。不可思議智。世間能知。声聞能知。辟支仏能知。菩薩能知。有不能知。但如来能知。皆如実入。諸仏子。諸仏智広大。無量無辺。菩薩住是地。則能得入如是智慧。

是菩薩諸仏所入微塵智。国土智。衆生身心智。衆生身心得道智。衆生行智。至一切処智。遍行仏道智。順行智。逆行智。不可思議智。一切世間声聞辟支仏菩薩所不能知。皆如実知。仏子。諸仏智慧広大無量。菩薩住是地。則能得入如是智慧。

又知如来諸所入智・所謂入毛道智。入微塵智。入国土身正覚智。入衆生身正覚智。入衆生心正覚智。入衆生行正覚智。入随順一切処正覚智。入示現遍行智。入示現順行智。入示現逆行智。入示現思議不思議。世間了知不了知行智。入示現声聞智。辟支仏智。菩薩行如来行智。仏子。一切諸仏。所有智慧。広大無量。此地菩薩。皆能得入

又此菩薩了知諸仏正等覚者所有入智。所謂或入愚道智。或入微塵智。或入刹土身正覚智。或入有情身心正覚智。或入一切処随順正覚智。或入示現乱行智。或入示現順行智。或入示現逆行智。或入示現思議不思議世間可了不可了行智。或入示現声聞所知独覚所知菩薩所知如来所知行智。此之一切皆如実知。仏子諸仏如来智広無量。於此地中菩薩入智亦無有量