<<Previous

Ch. 2, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

mahākaruṇāpūrvaṃgamaṃ prajñājñānādhipateyam upāyakauśalyaparigṛhītam āśayādhyāśayopastabdhaṃ tathāgatabalāprameyaṃ sattvabalabuddhibalasuvicitavicayam asambhinnajñānābhimukhaṃ svayambhūjñānānukūlaṃ sarvabuddhadharmaprajñājñānāvavādasampratyeṣakaṃ dharmadhātuparamam ākāśadhātusthitakam aparāntakoṭiniṣṭham /

愍衆生行無極大哀以為元首。智慧明了甚為巍巍。常勤学受善権方便。意性和柔親近道法。如来十力不可限量。善思選択計一切人力仏力最上。所宣法門無所罣礙。而以和順自在之慧。仏悉了知一切仏興。因是自在。造立道法法界行最。立虚空際。所可発心。顕了当来

諸仏子。是心以大悲為首。智慧増上。方便所護。直心深心淳至。量同仏力。善籌量衆生力仏力。趣向無閡智。随順自然智。能受一切仏法。以智慧教化。広大如法性。究竟如虚空。尽於後際。

諸仏子。是心以大悲為首。智慧増上。方便所護。直心深心淳至。量同仏力。善決定衆生力仏力。趣向無礙智。随順自然智。能受一切仏法。以智慧教化。広大如法界。究竟如虚空。尽未来際。

以大悲為首。智慧増上。善巧方便所摂。最上深心所持。如来力無量。善観察分別。勇猛力智。力無礙智。現前随順自然智。能受一切仏法。以智慧教化。広大如法界。究竟如虚空。尽未来際。

大悲為先導。慧智増上方便善巧之所摂受。意楽及与増上意楽常所輔持。仏力無量以堅持力及以智力。善択決定無礙智。現前随順無師自然妙智。能受一切仏法慧智。教授誨示。極於法界尽虚空性。窮未来際