<<Previous

Ch. 2, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

yena cittotpādena sahotpannena bodhisattvo 'tikrānto bhavati pṛthagjanabhūmim avakrānto bhavati bodhisattvaniyāmaṃ jāto bhavati tathāgatakule 'navadyo bhavati sarvajātivādena vyāvṛtto bhavati sarvalokagatibhyo 'vakrānto bhavati lokottarāṃ gatiṃ sthito bhavati bodhisattvadharmatāyāṃ suvyavasthito bhavati bodhisattvāvasthānena samatānugato bhavati tryadhvatathāgatavaṃśaniyato bhavati sambodhiparāyaṇaḥ / evaṃrūpadharmavyavasthito bhavanto jinaputrā bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau vyavasthito bhavaty acalanayogena /

発菩薩意。適発道意超凡夫地。以得超越菩薩之地。則得生在如来種姓。因号之曰無所従生。無有罪釁。輒以迴転世俗所趣。適過世俗由度世行。因得住立菩薩道法。已得住立菩薩道法。便能順従三世仏教。勤心道義常深第一。菩薩住如是道法。悦予道地。仏子当知。如斯得立住菩薩道。所行不動入不迴還。

諸仏子。菩薩生如是心。即時過凡夫地。入菩薩位。生在仏家。種姓無可譏嫌。過一切世間道。入出世間道。住菩薩法中。在諸菩薩数。等入三世如来種中。畢定究竟阿耨多羅三藐三菩提。菩薩住如是法。名住歓喜地。以不動法故。

菩薩発如是心。即時過凡夫地。入菩薩位。生在仏家。種姓尊貴。無可譏嫌。過一切世間道。入出世間道。住菩薩法中。在諸菩薩数。等入三世如来種中。畢定究竟阿耨多羅三藐三菩提。菩薩住如是法。名住歓喜地。以不動法故。

仏子。菩薩始発如是心。即得超凡夫地。入菩薩位。生如来家。無能説其種族過失。離世間趣。入出世道。得菩薩法。住菩薩処。入三世平等。於如来種中。決定当得無上菩提。菩薩住如是法。名住菩薩歓喜地。以不動相応故

始発此心。即是菩薩超異生地。証入菩薩正性離生。生如来家種族尊貴無可譏嫌。已離世趣入出世道。住於菩薩本法性中。已善安住於菩薩処。随順三世平等之法。紹如来種決定趣向正等菩提。唯諸仏子菩薩住於如是等法。名已善住極喜地中以不動故