<<Previous

Ch. 12, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

tāḥ khalu bho jinaputraitā daśa bhūmayo buddhajñānaṃ pratītya prajñāyante / tadyathāpi nāma bho jinaputra mahāpṛthivīṃ pratītya daśa mahāratnaparvatarājāḥ prajñāyante / tadyathā himavān parvatarājo gandhamādano vaidalya ṛṣigirir yugaṃdharo ‘śvakarṇagirir nimindharaś cakravāḍaḥ ketumān sumeruś ca mahāparvatarājaḥ /

又此仏子。菩薩十住。縁致仏慧。猶如十大山王。因於大地。而得自立。何謂為十。一曰雪山。二曰香勲。三曰抲陀利。四曰嫉妬山。五曰執持眴。六曰馬耳山。七曰眴持。八曰鉄囲。九曰英意。十曰大鉄囲須弥山王。

諸仏子。是諸菩薩十地。因仏智故。而有差別。譬如因大地故。有十大山王。何等為十。所謂。雪山王。香山王。軻梨羅山王。仙聖山王。由乾陀羅山王。馬耳山王。尼民陀羅山王。斫迦婆羅山王。衆相山王。須弥山王。

仏子。是菩薩十地因仏智故。而有差別。如因大地有十大山王。何等為十。所謂雪山王。香山王。軻梨羅山王。仙聖山王。由乾陀山王。馬耳山王。尼民陀羅山王斫迦羅山王。宿慧山王。須弥山王。

仏子。菩薩十地。因仏智故。而有差別。如因大地有十山王。何等為十。所謂雪山王。香山王。鞞陀梨山王。神仙山王。由乾陀山王。馬耳山王尼民陀羅山王。斫羯羅山王。計都末底山王。須弥盧山王。

仏子是諸菩薩十地依因仏智而得顕現。仏子譬如依因大地。十大山王而得顕現。何等為十。所謂雪山王。香酔山王。裂窮山王。神仙山王。持双山王。馬耳山王。持魚山王。輪囲山王。幢相山王。妙高山王。