<<Previous

Ch. 12, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

tatra bho jinaputra tadyathāpi nāma himavān parvatarāja ākaraḥ sarvabhaiṣajyajātīnām aparyantaḥ sarvabhaiṣajyajātigrahaṇatayā / evam eva bho jinaputra pramuditāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvalaukikakāvyaśāstramantravidyāsthānānām aparyantaḥ sarvalaukikakāvyaśāstramantravidyopāyena / tadyathāpi nāma bho jinaputra gandhamādano mahāparvatarāja ākaraḥ sarvagandhajātīnām aparyantaḥ sarvagandhajātigrahaṇena / evam eva bho jinaputra vimalāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvabodhisattvaśīlasaṃvaracāritragandhānām aparyantaḥ sarvabodhisattvaśīlasaṃvaracāritragandhasaṃgrahaṇena / tadyathāpi nāma bho jinaputra vaidalyo mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvaratnajātīnām aparyantaḥ sarvalaukikaratnajātigrahaṇena / evam eva bho jinaputra prabhākaryāṃ buddhabhūmau sthito bodhisattva ākaro bhavati sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattiparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputrarṣigirir mahāparvatarājaḥ śuddho ratnamaya ākaraḥ pañcābhijñānām ṛṣīṇām aparyantaḥ pañcābhijñarṣigaṇanayā / evam eva bho jinaputrārciṣmatyāṃ buddhabhūmau sthito bodhisattva ākaro bhavati sarvamārgāmārgāntarāvatāranirdeśaviśeṣajñānānām aparyantaḥ sarvamārgāmārgāntaraviśeṣajñānaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra yugaṃdharo mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvayakṣamaharddhikānām aparyantaḥ sarvayakṣamaharddhikagaṇanayā / evam eva bho jinaputra sudurjayāyāṃ buddhabhūmau sthito bodhisattva ākaro bhavati sarvābhijñarddhivikurvaṇaprātihāryāṇām aparyantaḥ sarvābhijñarddhivikurvaṇaprātihāryaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputrāśvakarṇagirir mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvaphalajātīnām aparyantaḥ sarvaphalajātigrahaṇena / evam eva bho jinaputrābhimukhyāṃ buddhabhūmau sthito bodhisattva ākaro bhavati pratītyasamutpādāvatāranirdeśānām aparyantaḥ śrāvakaphalābhisamayaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra nimiṃdharo mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvanāgamaharddhikānām aparyantaḥ sarvanāgamaharddhigaṇanayā / evam eva bho jinaputra dūraṃgamāyāṃ buddhisattvabhūmau sthito bodhisattva ākaro bhavaty upāyaprajñānirdeśānām aparyantaḥ pratyekabuddhaphalābhisamayaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra cakravāḍo mahāparvatarājaḥ śuddho ratnamaya ākaro vaśībhūtānām aparyanto vaśībhūtagaṇanayā / evam eva bho jinaputrācalāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvabodhisattvavaśitābhinirhārāṇām aparyanto lokadhātuvibhaktiparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra ketumān mahāparvatarājaḥ śuddho ratnamaya ākaro 'suramaharddhikānām aparyanto ‘suramaharddhikagaṇanayā / evam eva bho jinaputra sādhumatyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvasattvapravṛttinivṛttijñānopacārāṇām aparyantaḥ sarvajagatsaṃbhavavibhavaparipṛcchānirdeśaiḥ / tadyathāpi nāma bho jinaputra sumerur mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvadevamaharddhikānām aparyantaḥ sarvadevamaharddhikagaṇanayā / evam eva bho jinaputra dharmameghāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati tathāgatabalavaiśaradyāveṇikabuddhadharmāṇām aparyanto buddhakāyasaṃdarśanaparipṛcchānirdeśaiḥ /

其雪山者。因一切薬。以為屋宅。療衆生薬草。不可限計。菩薩如是。住悦予地。造立行業。皆了一切世間之行。伝頌経典神呪之語。所立俗術。化無辺際。其香勲山。生一切香。流衆香室。則無有量。菩薩如是。住離垢地成為舎宅。戒聞之香。守護禁法。而不可限。将養戒義。其抲陀利山。清浄淳宝。以為屋室。生一切華。其花無限。普受衆華。菩薩如是。住興光地。為衆屋室。処在於世。禅定脱門。三昧正受。則而無限。能問一切定意之宜。其嫉妬山。清浄宝城。是為五神通之屋宅也。無限仙人所殿居耳。若干品山。菩薩如是。住暉耀地。為之屋宅。講説道度。名無限路。諮問諸慧。其執持眴山王。真浄之宝鬼神神足之所屋室。諸鬼無限。若干品種。菩薩如是。住難勝地。一切神足。在所変化。布説無限無限神通。馬耳山王。淳以宝成。因為屋室。生一切果。受無数宝。菩薩如是。住近目見菩薩道地。則為屋宅。宣布度故。諸声聞等。無際果実。随時之宜。其眴持山王。是大竜神。所居之室。諸竜無際。有若干品。菩薩如是。住玄妙地。是其屋室。宣布丹注諸本此処玄妙地合詞不尽無動地喩文全闕請験異訳即知脱略菩薩如是。住於無動開士道地。為諸菩薩自在屋室。所行独歩。諮問無量十方世界也。咸共啓受。英意山王。純以浄宝。為阿須倫衆大神居宅。不可計数。諸阿須倫。菩薩如是。住善哉意地。成就衆生。以為屋宅。所現仏身。無有辺際。十方来受。究竟慧行。諮問無始。衆生本末。輪転無際無辺之業。其須弥山王。淳用衆宝。諸神足天所居之宅。諸阿須倫。不可称計。菩薩如是。住在法雨開士道地。如来十力。四無所畏。現不可限諸仏之身。

仏子。如雪山王。一切薬草。集在其中。取不可尽。諸仏子。菩薩摩訶薩。亦如是。住在菩薩歓喜地。一切世間。経書伎芸。文頌呪術。集在其中。無有窮尽。諸仏子。如香山王。一切諸香。聚在其中。而不可尽。菩薩摩訶薩。亦如是。住菩薩離垢地中。持戒頭陀。威儀助法。集在其中。無有窮尽。諸仏子。如軻梨羅伽山王。但以宝成。集諸妙華。取不可尽。諸仏子。菩薩亦如是。住於明地。集一切世間。禅定神通。解脱三昧門不可尽。諸仏子。如仙聖山王。但以宝成。多有五神通聖人。不可窮尽。諸仏子。菩薩摩訶薩。亦如是。住菩薩焔地中。集令衆生。入道因縁。種種問難。不可窮尽。諸仏子。如由乾陀羅山王。但以宝成。集夜叉大神。夜叉羅刹衆不可窮尽。諸仏子。菩薩亦如是。住菩薩難勝地中。集一切自在。如意神通。説不可尽。諸仏子。如馬耳山王。但以宝成。集衆妙果。取不可尽。諸仏子。菩薩摩訶薩。亦如是。住現前地中。集深因縁法。説声聞果。不可窮尽。諸仏子。如尼民陀羅山王。但以宝成。集諸一切大力竜神。不可窮尽。諸仏子。菩薩摩訶薩。亦如是。住菩薩遠行地中。集種種方便智慧。説辟支仏道。不可窮尽。諸仏子。如斫迦婆羅山王。但以宝成。集心自在者。不可窮尽。諸仏子。菩薩摩訶薩。亦如是。住無動地。集一切菩薩自在道。説世間性。不可窮尽。諸仏子。如衆相山王。但以宝成。集大神力。諸阿修羅。無有窮尽。諸仏子。菩薩亦如是。住菩薩妙善地中。集転衆生行智。説世間相。不可窮尽。諸仏子。如須弥山王。但以宝成。集諸天神。無有窮尽。諸仏子。菩薩亦如是。住法雲地中。集如来十力。四無所畏。説諸仏法。不可窮尽。

如雪山王。一切薬草集在其中。而不可尽。菩薩亦如是。住歓喜地。一切世間経書技芸文頌呪術。集在其中。無有窮尽。如香山王一切諸香集在其中。而不可尽。菩薩亦如是。住離垢地。持戒頭陀威儀助法集在其中。無有窮尽。如軻梨羅山王。但以宝成。集諸妙華。取不可尽。菩薩亦如是。住於明地。集一切世間禅定神通解脱三昧。問不可尽。如仙聖山王。但以宝成。多有五通聖人。不可窮尽。菩薩亦如是。住於焔地。集令衆生。入道因縁。種種問難。不可窮尽。如由乾陀山王。但以宝成。集夜叉大神。不可窮尽。菩薩亦如是。住難勝地。集一切自在如意神通。説不可尽。如馬耳山王。但以宝成。集衆妙果。取不可尽。菩薩亦如是。住現前地。集深因縁法。説声聞果。不可窮尽。如尼民陀羅山王。但以宝成。集一切大力竜神。不可窮尽。菩薩亦如是。住遠行地。集種種方便智慧。説辟支仏道。不可窮尽。如斫迦羅山王。但以宝成。集心自在者。不可窮尽。菩薩亦如是。住不動地。集一切菩薩自在道。説世間性。不可窮尽。如宿慧山王但以宝成。集大神力。諸阿脩羅。無有窮尽。菩薩亦如是。住善慧地。集転衆生行智。説世間相。不可窮尽。如須弥山王。但以宝成。集諸天神。無有窮尽。菩薩亦如是。住法雲地。集如来十力。四無所畏。説諸仏法。不可窮尽。

仏子。如雪山王。一切薬草。咸在其中。取不可尽。菩薩所住歓喜地。亦復如是。一切世間。経書技芸。文頌呪術。咸在其中。説不可尽。仏子。如香山王。一切諸香。咸集其中。取不可尽。菩薩所住離垢地。亦復如是。一切菩薩。戒行威儀。咸在其中。説不可尽。仏子。如鞞陀梨山王。純宝所成。一切衆宝。咸在其中。取不可尽。菩薩所住発光地。亦復如是。一切世間禅定神通。解脱三昧。三摩鉢底。咸在其中。説不可尽。仏子。如神仙山王。純宝所成。五通神仙。咸住其中。無有窮尽。菩薩所住焔慧地。亦復如是。一切道中。殊勝智慧。咸在其中。説不可尽。仏子。如由乾陀羅山王。純宝所成。夜叉大神。咸住其中。無有窮尽。菩薩所住難勝地。亦復如是。一切自在。如意神通。咸在其中。説不可尽。仏子。如馬耳山王。純宝所成。一切諸果。咸在其中。取不可尽。菩薩所住現前地。亦復如是。入縁起理。声聞果証。咸在其中。説不可尽。如尼民陀羅山王。純宝所成。大力竜神。咸住其中。無有窮尽。菩薩所住遠行地。亦復如是。方便智慧。独覚果証。咸在其中。説不可尽。如斫羯羅山王純宝所成。諸自在衆。咸住其中。無有窮尽。菩薩所住不動地。亦復如是。一切菩薩自在行差別世界。咸在其中。説不可尽。如計都山王。純宝所成。大威徳阿脩羅王。咸住其中。無有窮尽。菩薩所住善慧地。亦復如是。一切世間。生滅智行。咸在其中。説不可尽。如須弥盧山王。純宝所成。大威徳諸天。咸住其中。無有窮尽。菩薩所住法雲地。亦復如是。如来力無畏。不共法。一切仏事。咸在其中。問答宣説。不可窮尽。

仏子如雪山王一切薬草種類出処。是諸薬草採不可尽。菩薩住在極喜地中亦復如是。能為一切世間書論。文頌明呪所依出処。其諸世間書論技芸。文頌明呪説不可尽。仏子譬如香酔大山王。一切香類為所出処。於中諸香取不可尽。菩薩住在離垢地中亦復如是。能為一切菩薩浄戒律儀行香所依出処。以諸菩薩浄戒律儀行香無尽。仏子譬如裂窮大山王純宝所成一切衆宝種類出処。於中衆宝取不可尽。菩薩住在発光地中亦復如是。能為一切世間静慮。神通解脱等持等至所依出処。以於一切世間静慮神通解脱等持等至。問答之中不可窮尽。仏子譬如神仙大山王純宝所成。五通神仙所依出処。於中五通神仙衆会不可窮尽。菩薩住在焔慧地中亦復如是。能為一切於道非道。殊勝智慧所依出処。於一切道非道殊勝智問答中不可窮尽。仏子譬如持双大山王純宝所成。一切薬叉大神出処。於中一切薬叉大神衆不可窮尽。菩薩住在難勝地中亦復如是。能為一切神通威力自在変化所依出処。於諸一切神通威力自在変化問答之中不可窮尽。仏子譬如馬耳大山王純宝所成。一切諸果種類出処。於中諸果取不可尽。菩薩住在現前地中亦復如是。能為趣入演説縁起所依出処。声聞果証問答之中不可窮尽。仏子譬如持魚大山王純宝所成。一切大力竜神出処。於中一切大力竜衆無有窮尽。菩薩住在遠行地中亦復如是。能為演説方便妙慧所依出処。独覚果証問答義中不可窮尽。仏子譬如鉄輪囲大山王純宝所成。諸自在衆所依出処。以自在衆不可窮尽。菩薩住在不動地中亦復如是。能為引発一切菩薩自在問答所依出処。於諸世間剖析問答不可窮尽。仏子譬如幢相大山王純宝所成。諸大威徳阿素洛衆所依出処。以大威徳阿素洛衆不可窮尽。菩薩住在善慧地中亦復如是。能為一切世間流転止息智行所依出処。一切世間生問答中不可窮尽。仏子譬如妙高大山王純宝所成。大威徳天所依出処。於中諸大威徳天衆不可窮尽。菩薩住在法雲地中亦復如是。能為如来力無所畏不共仏法所依出処。於諸仏事示現問答不可窮尽。