<<Previous

Ch. 12, § 13

(Japanese Tranl. by S. Tatsuyama:§13)

Next>>

atha khalu vajragarbho bodhisattvo daśa diśaṃ vyavalokya sarvāvatīṃ parṣadaṃ vyavalokya dharmadhātuṃ ca vyavalokayan sarvajñatācittotpādaṃ ca saṃvarṇayan bodhisattvaviṣayam ādarśayaṃś caryābalaṃ pariśodhayan sarvākārajñatāsaṃgraham anuvyāharan sarvalokamalam apakarṣayan sarvajñajñānam upasaṃharann acintyajñānaniryūham ādarśayan bodhisattvaguṇān prabhāvayann evam eva bhūmyarthaṃ prarūpayamāṇo buddhānubhāvena tasyāṃ velāyām imā gāthā abhāṣata /

時金剛蔵。察於十方諸菩薩等。観衆部会。顧眄法界。諮嗟発起一切智心。覩衆菩薩行力清浄。受一切智。班宣道行。消除世垢。導利普智。示現変通。不可思議諸菩薩業功勲之徳。宣布此道。承仏聖旨。則説頌曰

爾時金剛蔵菩薩観察十方。観一切大衆。観深法性。讃歎助発薩婆若心。示衆生菩薩大力。欲浄諸菩薩行。摂一切衆生。随順薩婆若。除一切世間之垢。与諸衆生一切種智因縁。示不可思議智慧荘厳妙事。説一切菩薩功徳差別相。欲令此義転勝明顕示衆生故。承仏神力。而説偈言

時金剛蔵菩薩。観察十方。観察一切大衆。観察法界。讃歎初発薩婆若心。示菩薩境界。浄菩薩行力。摂一切種智。随衆生説。除一切世間垢穢。与衆生一切種智因縁。示不可思議智慧荘厳事。讃歎一切菩薩功徳差別相。欲令諸地転勝明。顕示衆生故。承仏神力。以偈頌曰

爾時金剛蔵菩薩。観察十方一切衆会。普周法界。欲讃歎発一切智智心。欲示現菩薩境界。欲浄治菩薩行力。欲説摂取一切種智道。欲除滅一切世間垢。欲施与一切智。欲示現不思議智荘厳。欲顕示一切菩薩諸功徳。欲令如是地義。転更開顕。承仏神力。而説頌言

爾時金剛蔵菩薩。観察十方一切衆会。普照法界。為欲讃歎発菩提心。為欲示現菩薩境界。為欲浄治菩薩行力。為説摂取一切智道。為除一切諸世間垢。為欲施与一切種智。為欲示現不可思議智荘厳事。為欲顕示一切菩薩諸勝功徳。為欲令此如上地義転更開顕承仏神力而説頌言