<<Previous

Ch. 12, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

buddhānubhāvena dharmatāpratilambhena ca daśabhyo digbhyo daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāṃ pareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamā bodhisattvā āgacchanti daśadiśaṃ spharantas te cāgatyaivam āhuḥ / sādhu sādhu bho jinaputra yas tvam imāṃ bodhisattvabhūmidharmatāṃ sūcayasi / vayam api bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrīnāmikābhyo nānālokadhātubhya ihāgatā vajradhvajanāmakānāṃ tathāgatānām antikebhyaḥ / sarvāsu ca tāsu lokadhātuṣv iyam eva dharmadeśanā pravartate buddhānubhāvenaivaṃrūpāsv eva parṣatsu / ebhir eva padair ebhir eva vyañjanair ebhir eva niruktair etam evārtham abhilapadbhir anūnam anadhikam anatiriktam / te vayaṃ bho jinaputra sākṣībhūtā buddhānubhāvenemāṃ parṣadaṃ saṃprāptāḥ / yathā ca bho jinaputra vayam imāṃ lokadhātuṃ saṃprāptās tathā ca daśasu dikṣu sarvalokadhātuṣv ekaikasyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartibhavane vaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde saṃprāptā iti /

承仏威神。其於十方十億仏国。満中衆塵。世界若干十億仏土。満中衆塵。諸菩薩等。其数如是。各来聚会。周遍十方。各自讃言善哉善哉。仏子。仁乃興講是菩薩道地法典之要。吾等亦復皆同一号。為金剛蔵。従金剛首世界。而来至此国土。其仏名号金剛幢。従彼仏来。一切諸仏。皆亦転是経典之要仏之聖旨。其諸衆会。亦復如是。若斯章句。義理微妙。形像如是。其義亦然。利養之行。無異不別。亦無猗他。吾等証明。承仏威神。至此衆会。如吾到此仏之国土。十方無量一切世界。亦復如斯。一一仏土。四方之域。上至他化自在天宮。自在天王。天王之宮。明月之珠。宝蔵宮殿。如十億仏土満中衆塵。諸菩薩数。如是来会。

以仏神力故。十方過十億仏国微塵数世界。有十億仏国微塵数諸菩薩来。遍満十方虚空。皆作是言。善哉善哉。金剛蔵。仏子。善説諸菩薩摩訶薩住諸地相。仏子。我等皆亦名金剛蔵。従金剛徳世界。金剛憧仏所来。所経歴処。皆説是経。衆会亦如是。言辞亦如是。義趣亦如是。不増不減。仏子。我等以仏力故。到此大衆。来証是事。諸仏子。如我等来至此衆。如是十方一切世界。一一世間種性。四天下上他化自在天王宮摩尼宝殿。皆有十億仏国微塵数菩薩。往為作証。

以仏神力故。十方過十億仏国。微塵数刹。有十億仏国。微塵数菩薩。詣此世界。遍満虚空。皆作是言。善哉善哉。金剛蔵。善説菩薩十地之法。仏子。我等皆名金剛蔵。発金剛徳世界。金剛幢仏所来。所経歴処。皆説是経。衆会如是。言辞義趣亦如是。我等以仏神力故。来証是事。如我至此。十方一切世界。他化自在天王宮摩尼宝殿。皆有十億仏国。微塵数菩薩。往為作証。亦復如是。

爾時復以仏神力故。十方各十億仏刹微塵数世界外。有十億仏刹微塵数菩薩。而来此会。作如是言。善哉善哉。金剛蔵。快説此法。我等悉亦同名金剛蔵。所住世界。各各差別。悉名金剛徳。仏号金剛幢。我等住在本世界中。皆承如来威神之力。而説此法。衆会悉等。文字句義。与此所説。無有増減。悉以仏神力。而来此会。為汝作証。如我等今者入此世界。如是十方一切世界。悉亦如是。而往作証

爾時復以仏神力故。従十方面過十倶胝仏刹微塵数諸世界外。有十倶胝仏刹微塵数諸菩薩衆。遍満十方来集此会。至此会已咸作是言。善哉善哉仏子。汝今善能顕此菩薩法性。仏子我等悉亦同号名金剛蔵。我等各各所住世界名金剛勝。於中諸仏正等覚者。皆亦同号名金剛幢。我等各各従彼而来。於彼一切諸世界中。由仏神力亦説此法衆会悉等。文字句義与此所説無有増減。仏子我等今者承仏神力。而来此会為汝作証。如今我等入此世界十方一切諸世界中。一一世界於四大洲。各於他化自在天中。自在天王宮摩尼宝蔵殿。悉亦如是而往作証。