<<Previous

Ch. 12, § 16

(Japanese Tranl. by S. Tatsuyama:§16)

Next>>

atha tasmin samaye bhagavāṃs tān vimukticandrapramukhān sarvān bodhisattvān āmantr(a)yaivam ādiśat / imām ahaṃ mārṣā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītām anuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāyy anuparindāmi paramayā parindanayā / tad yūyaṃ sarve svayaṃ caivam imaṃ dharmaparyāyaṃ dhārayata parebhyaś ca vistareṇa saṃprakāśayeta / saṃkṣepān mārṣā yadi tathāgataḥ kalpasthitikenāyuḥpramāṇena rātriṃ divam adhitiṣṭhamāno 'sya dharmaparyāyasya varṇaṃ bhāṣate naivāsya dharmaparyāyasya varṇaparyanto bhavet na ca tathāgatapratibhānakṣayo bhavet / yathā tathāgataśīlasamādhiprajñāvimuktijñānadarśanam apramāṇam aparyantam evam eva mārṣā ya imaṃ dharmaparyāyam udgṛhīṣyati dhārayiṣyati vācayiṣyati likhiṣyati likhāpayiṣyati paryavāpsyati pravartayiṣyati parṣanmadhye ca vistareṇa saṃprakāśayiṣyati / anena cittena katham amī sattvā evam udāradharmasya lābhinaḥ spuritiśraddhayā satkṛtya śrāvayiṣyanti śroṣyanti ca yoniśo manasi bhāvayiṣyanti ca / pustakalikhitaṃ kṛtvā gṛhe dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati / amātsaryacittatayāsya dharmaparyāyasya varṇaṃ bhāṣitvā likhanāya vācanāya svādhyayanāya pūjanāya darśanāya vadāsyati / teṣām api nāsti puṇyaparyantaḥ /