<<Previous

Ch. 12, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

atha khalu bhagavān asyaiva dharmaparyāyasya bhūyasyā mātrayānuparindanārthaṃ tasyāṃ velāyām imā gāthā abhāṣata /

sattvā dṛṣṭā ye mayā buddhadṛṣṭyā te 'rhantaḥ syuḥ śāriputreṇa tulyāḥ /
tāṃ cet kaścit pūjayet kalpakoṭyā tulyān gaṅgāvālukābhir yathaiva //1//
pretyekabuddhāya tu yaś ca pūjāṃ kuryād ahorātram api prahṛṣṭaḥ /
mālyaprakarṣaiś ca tathāmbaraiś ca tasmād ayaṃ puṇyakṛtā viśiṣṭaḥ //2//
sarve 'pi pratyekajinā yadi syus tān pūjayet kaścid ihāpramattaḥ /
puṣpaiś ca gandhaiś ca vilepanaiś ca kalpān anekāṃś chayanānnapānaiḥ //3//
ekasya yaś caiva tathāgatasya kuryāt praṇāmam api caikavāram /
prasannacitto 'tha vaden namarhan tasmād idaṃ śreṣṭhataraṃ ca puṇyam //4//
buddhā bhaveyur yadi sarvasattvās tān pūjayed yaś ca yathaiva pūrvam /
divyaiś ca puṣpair atha māṇuṣaiś ca kalpān anekān bahubhiḥ prakāraiḥ //5//
yaś caiva saddharmavilopakāle tyaktvā svakāyaṃ ca tathātmajīvam /
dadyād ahorātram idaṃ hi sūtraṃ viśiṣyate puṇyam idaṃ hi tasmāt //6//
yasyepsitaṃ pūjayituṃ jinendrān pratyekabuddhān api śrāvakāṃś ca /
dṛḍhaṃ samutpādya sa bodhicittam idaṃ sadā sūtravaraṃ dadātu //7//
rājā hy ayaṃ sarvasubhāṣitānāṃ so 'bhyudgataḥ sarvatathāgatānām /
gṛhe sthitas tasya tathāgataḥ sa tiṣṭhed idaṃ yatra hi sūtraratnam //8//
prabhāṃ sa prāpnoti śubhām anantām ekaṃpadaṃvādi śatīhayaś ca /
na vyañjanād grasyati nāpi cārthād dadāti yaḥ sūtram idaṃ parebhyaḥ //9//
anuttarāsau naraṇāyakānāṃ sattvo na kaścit sadṛśo 'sya vidyate /
bhavet samudreṇa samaś ca so 'kṣayaḥ śrutvā hi yo dharmam imaṃ prapadyate //10//