<<Previous

Ch. 12, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

idam avocad vajragarbho bodhisattvo mahāsattvo ‘bhyanujñātas tathāgatena / āttamanāḥ sā ca sarvāvatī bodhisattvaparṣat sā ca devanāga ... śuddhāvāsaparṣad bhagavāṃś ca paranirmitavaśavartiṣu deveṣu viharann acirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe vajragarbhasya bodhisattvasya bhāṣitam abhyanandann iti // iti parīndanā parivarto nāmaikādaśaḥ // iti śrībodhisattvacaryāprasthāno daśabhūmīśvaro nāma mahāyānasūtraratnarājaḥ samāptaḥ //

金剛蔵曰。所以名曰大光定意。道慧已具。成阿惟顔。便備仏道。一切蒙安。猶如日明。天下戴仰。十方諸仏。皆由中生。因其得成。仏謂諸菩薩。善哉善哉。金剛蔵。嗟歎講説此十住事。衆開士等。所当施行。従初発意。至阿惟顔。猶月初生。十五日満。衆星独明。菩薩如是。漸備衆行。五戒十善。四等四恩。六度無極。大慈大哀。善権方便。自致成仏。潤沢衆生。猶如種樹。生根茎節。枝葉華実。衆人服食。除其飢虚。菩薩如是。従初発意。自致成仏。莫不蒙済。普得至道。猶如百穀。草木果実。衆薬皆因地生。菩薩如是。行此十住。自致成仏度脱十方。猶如大海出衆妙宝。無量之珍。益於天下。此経如是。成就菩薩十住道地。乃使得仏。徳過虚空。猶如日月。忽照四域。天下戴仰。菩薩行此。自致仏道。衆生蒙恩。除生老病死無量之難。悉昇道堂。猶如医王。療衆人病。無不除愈。此経如是。消衆生類婬怒痴病。使至正真。如転輪王。教化四方。莫不順命。菩薩如是。四等四恩。化授吾我。猗四大者。至無所畏。四事不護。心病永除。猶須弥山四方之中。此経如是。衆典之英。道徳弘明。志平等正。解達無身。乃至無上正真之道。度脱一切生死老病終始之患。去来今仏之所由生。諸経之淵海。道徳之宮。蔵諸菩薩行。所会道堂。三界衆人。所求福糧。其婬怒痴。忽自消亡。猶如虚空。含受一切諸有形類。生之長之。靡不因之。此経如是。諸菩薩等。去来今仏之所由生。善権智慧。開化声聞諸縁覚衆。皆令得度。三界黎庶。悉得蒙済。三苦脱難。咸得解縛。普発道意。入深法蔵。無窮法身。開化十方。十方恒沙諸仏国土満中七宝。供十方仏。不如受是。以諷誦説。宣示同学。報去来今諸仏之恩。諸仏之地。一切十方。聖道徳無。虚空尚可度。十方海可知渧数。学此経典。徳無能限。金剛蔵菩薩。説法如是。如来悦可。一切菩薩。諸天竜神。揵沓惒。阿須倫。釈梵四天王。大神妙天。浄居天。他化自在。第六天宮。所住猶行。明月宝堂。従初発心。而修悦予。従一至二。三至四上。五六至七。八九至十。成最正覚。一切会者。聞金剛蔵菩薩所説。莫不歓喜

説是十住経時。自在天王。及諸天衆。解脱月菩薩。及諸菩薩。一切世間。皆大歓喜。信受奉行

爾時金剛蔵菩薩摩訶薩。以仏神力説此経已。如来応供正遍等覚。称許印可。彼諸一切菩薩大衆。及諸天竜薬叉健達縛阿素洛。釈梵護世摩醯首羅浄居天衆。皆大歓喜信受奉行。時薄伽梵。成道未久第二七日。在於他化自在天王宮摩尼宝蔵殿。随喜金剛蔵菩薩所説