<<Previous

Ch. 2, § 27

(Japanese Tranl. by S. Tatsuyama:§27)

Next>>

atha ca punar ime bālapṛthagjanāḥ kudṛṣṭipatitayā saṃtatyāvidyāndhakāraparyavanaddhamānasena mānadhvajasamucchritaiḥ saṃkalpais tṛṣṇājālābhilaṣitair manasikārair māyāśāṭhyagahanānucaritaiś cittāśayair īrṣyāmātsaryasamprayuktair gatyupapattiprayogai rāgadveṣamohaparicitaiḥ karmopacayaiḥ krodhopanāhasaṃdhukṣitābhiś cittajvālābhir viparyāsasamprayuktaiḥ karmakriyābhinirhāraiḥ kāmabhavāvidyāsravānubaddhaiś cittamanovijñānabījais

是諸凡夫所見顛倒。邪不能正唯念愚冥求無益事。心懐意憶遊於塵労。求恩愛網協於諛諂。心行虚偽慳嫉貪妬。志慕生死。周遊往来。而抱三毒。婬怒痴垢輪転無際。興于恚害心歘然熾。在顛倒業造行罪患。所有恩愛無明諸漏。常思在心縛其意識。

而諸凡夫。心堕邪見。為無明痴冥。蔽其慧眼。常立憍慢幢。堕在渇愛網。随順諂曲。常懐慳嫉。而作後身生処因縁。多集貪欲。瞋恚愚痴。起諸重業。嫌恨猛風。吹罪心火。常令熾盛。有所施作。皆与顛倒相応。欲流有流。無明流。見流相続起。心意識種

而諸凡夫。心堕邪見。無明痴冥。蔽其慧眼。常立憍慢幢。堕在渇愛網。随順諂曲。常懐慳嫉。而作後身生処因縁。多集貪欲瞋恚愚痴。起諸重業。嫌恨猛風吹罪心火常令熾然。有所施作。皆与顛倒相応。欲流。有流。見流。無明流。相続起心意識種

而諸凡夫。心堕邪見。無明覆翳。立憍慢高幢。入渇愛網中。行諂誑稠林。不能自出。心与慳嫉。相応不捨。恒造諸趣。受生因縁。貪恚愚痴。積集諸業。日夜増長。以忿恨風吹心識火。熾然不息。凡所作業。皆顛倒相応。欲流有流。無明流見流。相続起。心意識種子。

然復彼諸愚異生類。由堕邪見心之相続。由無明闇纒繞意識。由驕慢憧高建計度。由渇愛綱希求作意。由逐諂誑稠林意楽。由慳嫉相応趣生処加行。由貪瞋痴積集諸業。由以忿恨熾然心焔。由顛倒相応引発業用。由以欲有及無明漏所繋心意意識種子。