<<Previous

Ch. 2, § 28

(Japanese Tranl. by S. Tatsuyama:§28)

Next>>

traidhātuke punar bhavāṅkuram abhinirvartayanti yad idaṃ nāmarūpasahajāvinirbhāgagatam / tenaiva ca nāmarūpeṇa vivardhitenaiṣāṃ ṣaḍāyatanagrāmaḥ sambhavati / sambhūteṣv āyataneṣv anyonyasparśanipātato vedanā sambhavati / tām eva vedanāṃ bhūyo bhūyo 'bhinandatāṃ tṛṣṇopādānaṃ vivardhate / vivṛddhe tṛṣṇopādāne bhavaḥ sambhavati / sambhūte ca bhave jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti / evam eteṣāṃ sattvānāṃ duḥkhaskandho 'bhinirvartate / ātmātmīyavigato riktas tucchaḥ śūnyo nirīho niśceṣṭo jaḍas tṛṇakāṣṭhakuḍyavartmapratibhāsopamo na caivam avabudhyanta iti /

展転三界苦悩之厄。簒逆之行往返無休。与名色倶由相生。以是名色。増長所生。便有六入諸衰聚宅。以生六入転相合流。成于更習。則興痛痒。倍復貪楽。於痛痒業。因即業成長養因愛。適成恩愛。因従致生。以致此生。便老病死憂悩啼哭。心抱悩熱。合成大患。計於衆生。由是之故生苦陰悩身。若離吾我。心自計察。又此我身。由以愚冥。譬若草木瓦石牆壁。猶若形影。暁了無名。

於三界地生苦悩牙。所謂。名色和合。増長六入。諸入外塵。相対生触。触因縁故。生諸受。深楽受故生渇愛。渇愛増益故。生取。取増長故。復起後有。有因縁故。有生老死憂悲苦悩。如是因縁。集諸苦聚。衆生受諸苦悩。是中無我無我所。無作者無受者。無知者。如草木瓦石。又亦如影。凡夫可愍。不知不覚。而受苦悩。

於三界地。生苦悩芽。所謂名色。名色和合。増長六入。根塵相対生触。触故生受。貪楽受故。生愛。愛増長故。生取。取因縁故。復起後有。有因縁故。有生老死憂悲苦悩。如是因縁。集諸苦聚。受諸苦悩。是中無我。無我所。無作者。無受者。無知者。如草木瓦石。又如影響。凡夫可愍。不知不覚。而受苦悩。

於三界田中。復生苦芽。所謂名色。共生不離。此名色増長。生六処聚落。於中相対生触。触故生受。因受生愛。愛増長故。生取。取増長故。生有。有生故。有生老死。憂悲苦悩。如是衆生。生長苦聚。是中皆空。離我我所。無知無覚。無作無受如草木石壁。亦如影像。然諸衆生。不覚不知。

於三界中生後有芽。所謂名色倶生不相捨離。名色増長成六処聚落。六処成已。由互相触因縁有受。展転於受有忻楽者。増長愛取増已成有成就。此故有生老死愁歎苦悩。有情苦蘊。如是発生離我我所。不実虚偽空無作用。無動愚鈍。譬如草木如影而現。然彼有情不覚不知。