<<Previous

Ch. 2, § 43

(Japanese Tranl. by S. Tatsuyama:§43)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad evatāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

菩薩由是。所建立力。入殊特願。在所変現。諸可興善。宣布恵施。乃至普通無数億姟百千劫事。

若以願力。自在示現。過於此数。若干百千万億那由他不可計知。

若以願力。自在示現。過於此数。百千万億那由他劫。不可計知。

若以菩薩。殊勝願力。自在示現。過於是数。百劫千劫。百千劫。乃至百千億那由他劫。不能数知。

従此以去是諸菩薩有願力者。由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或加持或所作。此等乃至爾所百千倶胝那庾多劫不易可数。