<<Previous

Ch. 2, § 42

(Japanese Tranl. by S. Tatsuyama:§42)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogān utsṛjya tathāgataśāsane pravrajati / pravrajitaś ca sann ekakṣaṇalavamuhūrtena samādhiśataṃ ca pratilabhate samāpadyate ca / buddhaśataṃ ca paśyati / teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātuśataṃ ca kampayati / kṣetraśataṃ cākramati / lokadhātuśataṃ cāvabhāsayati / sattvaśataṃ ca paripācayati / kalpaśataṃ ca tiṣṭhati / kalpaśataṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhaśataṃ ca pravicinoti / kāyaśataṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvaśataparivāram ādarśayati /

発意之頃。精進勤修一切順化。不慕時俗財利之業。道法之正。出家学道。奉仏法教。斯須之間。致無央数。諸三昧定。見諸仏尊不可称載。以是建立。覩諸世界無央数千。念得越度無数国土。照諸境界。開化衆生。識念過去当来諸劫。撰択法門。顕示諸身。現諸菩薩無央数載。眷属囲繞。

諸仏子。是菩薩摩訶薩。若欲捨家。勤行精進。須臾之間。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得百三昧。得見百仏。知百仏神力。能動百仏世界。能飛過百仏世界。能照百仏世界。能教化百仏世界衆生。能住寿百劫。能知過去未来世各百劫事。能善入百法門。能変身為百。於一一身。能示百菩薩。以為眷属。

諸仏子。是菩薩若欲捨家勤行精進。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得百三昧。得見百仏。知百仏神力。能動百仏世界。能飛過百仏世界。能照百仏世界。能教化百世界衆生。能住寿百劫。能知過去未来世各百劫事。能善入百法門。能変身為百。於一一身。能示百菩薩。以為眷属。

是菩薩。若欲捨家。於仏法中。勤行精進。便能捨家妻子五欲。依如来教。出家学道。既出家已。勤行精進。於一念頃。得百三昧。得見百仏。知百仏神力。能動百仏世界。能過百仏世界。能照百仏世界。能教化百世界衆生。能住寿百劫。能知前後際。各百劫事。能入百法門。能示現百身。於一一身。能示百菩薩。以為眷属。

若楽発起如是精進。棄捨一切家属財位。帰仏聖教浄信出家。既出家已一刹那頃瞬息須臾。能証菩薩百三摩地。見百如来。彼仏加持皆能解了。能動百世界。能往百刹土能照百世界。成就百有情。能住寿百劫。於前後際各能入百劫。於百法門能正思択示現百身。身身皆能現百菩薩。眷属囲遶。