<<Previous

Ch. 1, § 8

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

samanantarasamāpannaś ca vajragarbho bodhisattva imaṃ mahāyānaprabhāsaṃ nāma bodhisattvasamādhim atha tāvad eva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnām apareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamās tathāgatā mukhāny upadarśayāmāsuḥ / yad idaṃ vajragarbhasamanāmakā eva /
te cainaṃ buddhā bhagavanta evam ūcuḥ /

適定意已。応時十方諸仏刹土。一一諸方。如十億仏刹満中諸塵若干億国。諸如来現。辺有菩薩。其号各各曰金剛蔵。十方亦然。皆同一号。時此諸仏。倶讃曰。

即時十方世界。於一方。過十億仏土微塵数世界。乃有如来。名金剛蔵。如是次第。十億仏土微塵数諸仏。皆現其身。名金剛蔵。十方世界。皆亦如是。同声讃言。

即時十方世界。於一方過億仏土微塵数世界。有十億仏土微塵数仏。皆現其身。名金剛蔵。十方世界皆亦如是同声讃言。

入是三昧已。即時十方。各過十億仏刹微塵数世界外。各有十億仏刹微塵数諸仏。同名金剛蔵。而現其前。作如是言

入此定已。即時十方各過十倶胝仏刹微塵数世界之外。各有十倶胝仏刹微塵数諸仏如来。同名金剛蔵。皆現其面。倶作是言。