<<Previous

Ch. 3, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ prathamāyāṃ bodhisattvabhūmau suparikarmakṛto dvitīyāṃ bodhisattvabhūmim abhilaṣati tasya daśa cittāśayāḥ pravartante / katame daśa / yad utarjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā cāsaṃsṛṣṭāśayatā cānapekṣāśayatā codārāśayatā ca māhātmyāśayatā ca / ime daśa cittāśayāḥ pravartante / tato dvitīyāyāṃ bodhisattvabhūmau vimalāyāṃ pratiṣṭhito bhavati /

漸備一切智徳経離垢住品第二
金剛蔵報。諸仏子。是菩薩大士。以了初発第一住竟。爾乃好楽第二住矣。意性懐篤。奉修十事。何謂為十。一曰志性柔和。而無麁獷。二曰修正真業。無有邪思。三曰其行質直。永無諛諂。四曰心懐調仁。不為瞋恨。五曰其行寂然。未曽憒乱。六曰意抱至真。不為虚偽。七曰其行方幅。無有雑砕。八曰進止坦然。無所貪慕。九曰行在微妙。不為下劣。十曰其意寛弘。未曽迫迮。是為十事。菩薩意性懐篤。具成初住。至第二住。

爾時金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。已具足初地。欲得第二地者。当生十心。何等為十。一柔軟心。二調和心。三堪受心。四善心。五寂滅心。六真心。七不雑心。八無貪悋心。九快心。十大心。若諸菩薩摩訶薩。已具足初地。欲得二地者。先当生是十心。

金剛蔵菩薩語解脱月菩薩言。仏子。菩薩摩訶薩。已具足初地。欲得第二地者。当生十種直心。何等為十。一柔軟心。二調和心。三堪受心。四不放逸心。五寂滅心。六真心。七不雑心。八無貪吝心。九勝心。十大心。菩薩以是十心。得入第二地。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。已修初地。欲入第二地。当起十種深心。何等為十。所謂正直心。柔軟心。堪能心。調伏心。寂静心。純善心。不雑心。無顧恋心。広心。大心。菩薩以此十心。得入第二離垢地

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子。若是菩薩善瑩初地欲求第二菩薩智地。当起十種心之意楽。何等為十所謂正直意楽。柔軟意楽。堪能意楽。調伏意楽。寂滅意楽。賢善意楽。不雑意楽。無顧恋意楽。勝妙意楽。広大意楽。起此十種心意楽已。即得安住菩薩第二離垢地中。