<<Previous

Ch. 3, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

tatra bhavanto jinaputrā vimalāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva daśabhiḥ kuśalaiḥ karmapathaiḥ samanvāgato bhavati / katamair daśabhiḥ / yad uta prāṇātipātāt prativirato bhavati / nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ sa saṃkalpair api prāṇivihiṃsāṃ na karoti / kaḥ punar vādaḥ parasattveṣu sattvasaṃjñinaḥ saṃcintyaudārikakāyaviheṭhanayā /

金剛蔵曰。又諸仏子。菩薩已住第二離垢之地。離于殺生。不執刀杖。心懐慚愧。愍哀群生。常抱慈心。欲済衆生。無有思想。心不念殺。不求人便。不危他人。捨身之安。而解衆患。無有二心。況復犯乎。

諸仏子。菩薩欲住是離垢地。従本已来。離一切殺生。捨棄刀杖。無瞋恨心。有慚有愧。於一切衆生。起慈悲心。常求楽事。尚不悪心悩於衆生。何況麁悪。

菩薩住離垢地。自然遠離一切殺生。捨棄刀仗。無瞋恨心。有慚有愧。於一切衆生。起慈悲心。常求楽事。尚不悪心悩於衆生。何況加害。

仏子。菩薩住離垢地。性自遠離一切殺生。不畜刀杖。不懐怨恨。有慚有愧。仁恕具足。於一切衆生。有命之者。常生利益慈念之心是菩薩。尚不悪心悩諸衆生。何況於他。起衆生想。故以重意。而行殺害。

唯諸仏子菩薩住此離垢地時。自性成就十善業道。遠離殺生棄捨刀杖不懐瞋恨。有慚有愧仁恕具足。於諸有情有命之者。常有慈愍利楽之心。而此菩薩尚以計度。於有命者不作悩害。何況於他諸有情所起有情想。正意思惟以麁身業而行殺害。