<<Previous

Ch. 3, § 5

(Japanese Tranl. by S. Tatsuyama:§5)

Next>>

kāmamithyācārāt prativirataḥ khalu punar bhavati / svadārasaṃtuṣṭaḥ paradārānabhilāṣī sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsv abhidhyām api notpādayati / kaḥ punar vādo dvīndriyasamāpatyā vānaṅgavijñaptyā vā /

又捨愛欲邪婬之行。不欲重習。自於妻室而知止足。未曽興心慕楽他妻。心不思想不干他室。奉清白行不為穢濁。如母如姉如妹如女無異。清浄鮮明而無沾汚。無有二心況犯色耶。

離於邪婬。自足妻色。不求外欲。属他女人。尚不生心。何況従事。

離於邪婬。自足妻色。於他女人。不生一念。

性不邪婬。菩薩於自妻知足。不求他妻。於他妻妾。他所護女。親族媒定。及為法所護。尚不生於貪染之心。何況従事。況於非道。

離欲邪行於自妻属常知止足。不求他妻於属他女及他妻妄親族媒定法。所護女尚不発生貪染之心。何況彼此二形交婚或於非道。