<<Previous

Ch. 3, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

adattādānāt prativirataḥ khalu punar bhavati / svabhogasaṃtuṣṭaḥ parabhogānabhilāṣy anukampakaḥ sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṃjñī steyacittam upasthāpyāntaśas tṛṇaparṇam api nādattam ādātā bhavati / kaḥ punar vādo 'nyebhyo jīvitopakaraṇebhyaḥ /

又不盗窃。心常好施不貪他財。己財止足不数多求。覩他所有万物生業財宝之利。不生嫉心。衆人迎逆莫不戴敬。草葉毛米未曽黙取。念広布施救済諸乏。割身所供恵衆窮困。蜎飛蠕動蚑行喘息。随其水陸皆欲令安不遇衆患。

離諸劫盗。資生之物。常自満足。不壊他財。若物属他。他所受用。他所摂者。於是物中。一草一葉。不与不取。何況過者。

離諸劫盗。資生之物常知止足。若物属他。他所受用。於是物中。不与不取。

性不偸盗。菩薩於自資財。常知止足。於他慈恕。不欲侵損。若物属他。起他物想。終不於此。而生盗心。乃至草葉。不与不取。何況其余。資生之具。

離不与取於自財位常知止足。有愍不壊他世財位。若物属他有他物想終不於此発起盗心。乃至草葉不与不取。何況其余諸資生具