<<Previous

Ch. 3, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

anabhidhyāluḥ khalu punar bhavati / parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu paraparigṛhīteṣu spṛhām api notpādayati / kim iti yat pareṣāṃ tan mama syād iti nābhidhyām utpādayati na prārthayate na praṇidadhāti na lobhacittam utpādayati /

又不嫉妬不抱貪餐。未曽興心慕求衆欲。他人財業。高徳貴性。不発痴心。貪利無義。見人多有豪貴至尊。不以為嫉。心存道義。猶魚依水。不捨正真。

不貪他物。若有属他。他所貪著。他所摂用。不作是念。我当取之。

不貪他物。若物属他。他所摂用。不作是念。我当取之。

性不貪欲。菩薩於他財物。他所資用。不生貪心。不願。不求。

其心無貪於他欲楽及他財位他資具中。不起貪愛不求不願不生貪心。