<<Previous

Ch. 3, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

avyāpannacittaḥ khalu punar bhavati / sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ / sa yānīmāni krodhopanāhakhilamalavyāpādaparidāhasaṃdhukṣitapratighādyāni tāni prahāya / yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni tāny anuvitarkayitā bhavati /

又無瞋恨。心常懐慈。愍哀之心。調和之心。安隠之心。柔軟之心。其心常念欲済一切。而将護之。仮使其心。発瞋恚者。若有患厭。不能自制。衆垢危害。心中悩熱。尋除其根。令不熾盛。抱以仁和。慈心弘坦。如畏蚖蛇。毒獣之聚。悪心便休。成斯仁和。

離瞋害心。嫌恨心。迫熱心等。常於衆生。求好事心。愛潤心。利益心。慈悲心。

離瞋害心。常於衆生。求愛潤心。慈悲心。

性離瞋恚。菩薩於一切衆生。恒起慈心。利益心。哀愍心。歓喜心。和潤心。摂受心。永捨瞋恨。怨害熱悩。常思順行。仁慈祐益。

心無瞋恚常於一切諸有情類発起慈心及利益心憐愍心安楽心潤沢心摂益一切世間之心。永離忿恨嫉妬瞋恚。常思順行仁慈祐益性。