<<Previous

Ch. 3, § 13

(Japanese Tranl. by S. Tatsuyama:§13)

Next>>

evaṃ cittāśayam abhinirharati / yā kācit sattvānām apāyadurgativinipātaprajñaptiḥ sarvā saiṣāṃ daśānām akuśalānāṃ karmapathānāṃ samādānahetoḥ / hantāham ātmanaiva samyakpratipattisthitaḥ parān samyakpratipattau sthāpayiṣyāmi / tat kasya hetoḥ / asthānam etad anavakāśo yad ātmā vipratipattisthitaḥ parān samyakpratipattau sthāpayen naitat sthānaṃ vidyata iti /

心行如是。思惟奉行。若見衆生犯諸悪業。当帰悪趣。以十善事而開化之。又其学士。已立正見。奉行至真。亦勧衆人入于至真。所以者何。其自己身不能修徳。欲化他人立道徳者。未之有也。

作是思惟。衆生堕諸悪道者。皆由十不善道因縁。我今当自住十善法。亦当為人説諸善法。示正行処。何以故。若人自不行善。為他説法。令住善者。無有是処。

作是思惟。一切衆生堕悪道者。皆由十不善道。我当自住善法。亦当為人説諸善法。示正行処。何以故。若人自不行善。為他説法。令住善者。無有是処。

仏子。菩薩摩訶薩。如是護持十善業道。常無間断。復作是念。一切衆生。堕悪趣者。莫不皆以十不善業。是故我当自修正行。亦勧於他。令修正行。何以故。若自不能修行正行。令他修者。無有是処。

引発如是心之意楽。有情所有険穢悪趣深坑施設此。悉皆由受行十種不善業道。是故我当自住正行。亦勧於他住於正行。所以者何。若自不能修行正行。令他修者無有是処。