<<Previous

Ch. 3, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

samyagdṛṣṭiḥ khalu punar bhavati / samyakpathagataḥ kautukamaṅgalanānāprakārakuśīladṛṣṭivigata ṛjudṛṣṭir aśaṭho 'māyāvī buddhadharmasaṃghaniyatāśayaḥ / sa imān daśa kuśalān karmapathān satatasamitam anurakṣann

又棄邪見。奉于正見。不堕外学。捨于貪事虚偽之術。吉良之日。不択時節。不思国位。若覩帝主。不以為貴。不懐諛諂。表裏相応心性仁和。奉仏法衆不失三宝。愍哀三界皆欲度脱。是為十善。常当守護此十善徳。

離於占相。習行正見。決定深信罪福因縁。離於諂曲。誠信三宝。生決定心。菩薩如是。常護善道。

離於占相。習行正見。決定深信罪福因縁。離於諂曲。誠信三宝。生決定心。菩薩如是常護善道。

又離邪見。菩薩住於正道。不行占卜。不取悪戒。心見正直。無誑無諂。於仏法僧。起決定信。

得正見随順正道。捨離種種占卜吉凶邪戒者。見其見正真無諂無誑。於仏法僧起定意楽。唯諸仏子菩薩如是無間無欠護持十善業道之時。