<<Previous

Ch. 3, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

tata uttarataraṃ pariśodhitāḥ sarvākārapariśodhitatvād yāvad daśabalabalatvāya sarvabuddhadharmasamudāgamāya saṃvartante tasmāt tarhy asmābhiḥ samābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīyaḥ /

習転最上。衆宜究竟。至逮十力。乃致仏法。十八不共吾等聞之。故当志学。一切学已。勤修精進。

又能清浄行是十善道。乃至能得仏十力。四無所畏。四無礙智。大慈大悲。乃至具足一切種智。集諸仏法。是故我等。応行十善道。常求一切智慧。

則能得仏十力。四無所畏。四無礙智。大慈大悲。乃至具足一切種智。集諸仏法。是故我応行十善道。求一切智。

又此上上。十善業道。一切種清浄故。乃至証十力四無畏故。一切仏法。皆得成就。是故我今。等行十善。応令一切具足清浄。如是方便。菩薩当学

又此上上十善業道。以一切種得清浄故。乃至能成諸仏十力及余一切仏法修証。是故我今於同出離。遍於一切行相清浄出離之中応作加行